SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६. ] अनिश लि. निशा चेटाव्याघातः सा नास्ति यस्य व० । अविरते, निरन्तरे, सदाभवे वस्तुनि, रात्रिवर्जिते च । अनिष्ट लि. दूध+क विरोधे नजा त० इष्टस्य सुखादेविरोधिनि प्रति कूलवेदनीये दुःखे, तत्साधने, पापे, विषादौ, अपकारे च । । नागबलायां स्त्री० ।। अनेक न० अनित्यनेन अन-ईकन् । सैन्ये ,तस्य हि जीवनरक्षकत्वात् । न नीयते अपसार्य तेऽस्मात् । नी-किप ब० कम् हस्खाभावः । युद्धे, ततोहि प्रायोमरणानापसारणम् । अनीकस्थ पु० अनीके युद्ध तिष्ठति स्था-क ! युद्धगते सैन्ये । अनोकिनी स्त्री. अनीकं युद्ध प्रयोजनतया अत्यस्याः अनीक+नि । सेनायाम्, हस्त्यादिसंख्याविशेषवत्या सेनायाञ्च तत्मख्या च हस्तिन: २१८७ | रथाः२१८७ । अश्वाः ६५६१ । पदातयः १०६३५ समुदिताः २१८७० । अनीश पु० नास्ति ईशो नियन्ना यस्य ब० । सर्व नियन्तरि विष्णौ । __न०त । ईश्वरभिन्न स्वामिभिन्न च त्रि. । अनीह वि० ह-अड न०ब । सहापून्य निश्चेष्टे च । अनु अव्य० अन-उ | महार्थे, पश्चादर्थे, सादृश्ये, लक्षणे, हीने, व्याप्ती, कञ्चित्प्रकार प्राप्तज्ञापने, भागे, अनुक्रमे, आयामे,समीपे च । अनुक लि. अनुकामयते अनु+कम-ड । कामनावति । अनुकम् अव्य. अनुकामयते अनु-कम् किम् । वितर्के । अनुकम्पा स्त्री० अनु+कम्प-अ । दयायाम, किञ्चिञ्चलने च । अनुकरण न० सादृश्ये अनु+क-ल्य ट । छानुकरणे । तच्च देशभाषा वयवादिभिः सदृशीकरणम् । अनुक्रियतेऽनेनेति करणे ल्युट । सदृशीकरणसाधने । यथा पटत्मांप्रभति शब्दाः अव्यक्तशब्दस्यानु करणानि । अनकर्ष (ण) पु० अनुष्यते वसंबईन चक्रेण अनु+कृष-पत्र । • . रथाधः स्थिते चक्रोपरिव काठे, पूर्वसूत्रोपात्तपदादेहत्तरत्वान्यया र्थमाकर्षणे च । कर्तरि ल्यौ नान्तोऽस्यत्रार्थे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy