________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६६२)
नेत्रोपमफल पु० नेत्र उपमा यस्य ताट शं फलमस्य । (वादाम) सत्तभेदै नेत्रौषधि)धी स्त्री० ६ त० वा डीप । अजशृङ्गयाम् (गाड़रशिङ्गा) । नेदिष्ठ लि. अतिशयेनान्तिकः इष्ठन् ने दादेशः । अतिशयनिकटस्थे । नेदीयम् त्रि. अतिशयेनान्तिक: ईयसुन् नेदादेशः । अत्यन्त समीपस्थे । नेपथ्य न० नी-विच् नयः नेतुः पथ्यम् । भघणे, वेश, वेशस्थाने नाट.
कादेर भिनयाथ सज्जाभमौ च । नेपाल पु० स्वनामख्याते “जटेश्वरं समारभ्य योगेशान्न महेश्वरि ।
नेपालदेशो देवेशी"त्य के देशभेदे । नेपालकम्बल पु० ६ त° । कुथाख्ये चित्रकम्बले । नेपालनिब प० त० । ज्वरान्तके निम्ब, निम्बभेदे च । नेपालमूलक न० त० । हस्तिकन्दमडशे मूलभेदे । नेपालिका स्त्री० नेपाले भवा ठन् | मन:णिलायाम् । नेम पु० नी-मन् । अवधौ, काले, अ, प्राकारे, कैतवे, गत्ते, नाय,
अन्यस्मिन्निन्यर्थ च । अर्वाथै ऽस्य सर्वनामता ।। नेमि पु० नी-मि । तिनिश । कूपममीपे- रज्जुधारणार्थं त्रिकाल - ____ यन्त्र , चक्रान्त च । (रथ चक्रस्य भूमिस्पर्शनयोग्य भागे) कूपान्ति
करणे-समानस्थलभागे स्त्री० वा डीभ । नेमिश न० ब्रह्मणा सृष्टस्य चक्रस्य नेमिः शीर्य तेऽल - ड । नैस.
शारण्ये क्षेत्र । स्वार्थे ऽ । नैमिशमप्यत्र । कभेद त्रि. न एके अनेके नशब्द न सुम्सुमेति स० नै के भेदा यस्य ।
छानेकप्रकारे उच्चावचें। भैगम • निगम एव प्रनाद्यण | नीत्याम, उपनि प्रदि का विद्यावान,
तत्प्रतिपादके-वेदान्त च । निगमे भय अगा | पनि गजले, नागरे व नैचिको स्त्री० नीचरशद्ध चरति ठक् टिपः गौ० ङीघ्र । __ 'उत्तमायां गयि । नैत्य (त्यिक न० नित्यमनुछे यम कन् ठन् या | नित्यानु ये. “नेता
(त्य)कान्त भुजिक्रियेनिति स्मृति: । नेण्य(प) न० म० निपुरणस्य भावः ष्यञ् अगा वा । दचा तायाम !
For Private And Personal Use Only