SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६६१ ] प्रिय ० ० । ( वेड्याश) वंशभेदे तस्य दुर्गवेष्टनकारित्वात्तत्प्रियत्वम् | राजपलाण्डौ, शालिधान्ये, आत्रे च | राजवल्लभे वि केतकयां राजखर्जूर्याञ्च स्त्री० । नृपप्रियफला स्त्री० न्टपप्रियं फलं यस्याः । वार्त्ताक्रियाम् । [ याञ्च नृपसभ० पानां सभा शाला संहतिर्वा । राजसमूहे राजास्पदशालानृपोचित पु० न्टपेषु उचितः । राजमाषे । राजयोग्य लि० । नृयज्ञ पु० नृणां यज्ञः । व्यतिथिपूजने । नरयन्नादयोऽप्यत्र । वराह पु० ना वराहः । अंशाभ्यां मनुष्याराहाकृतौ भगवदवतारभेदे नृशंस लि. नृत् शंसति शन्तु हिंसायाम् यण् । घातके, क्रूरे, पर द्रोहिणि च । नृसिंह पु० ना सिंहः । अंशाम्यां मनुष्य सिंहाकतियुक्त भगवतोऽवतारभेदे न नीती क्रादि० पादि० पर ० सक० सेट्| न्नृणाति अनारीत् व्यग्णोपदेशत्वान्न गत्वम् । [नरयति । न. पत्वम् । नये वा० नृ पर० सक० सेट् घटा० | नरति अनारीत् | णिच् ने क ० निज - शुद्धौ - खुल् | रजके | शोधकमात्त्रे त्रि० । ने त्रि० नी- तृच् । प्रभौ, निर्वाहके नायके, प्रवर्त्तके, प्रापके, च स्त्रियां ङीप् । निम्बट े पु० । 1 नेत्र न० नयति नीयते वाऽतेन छन् । मन्यनदामनि, वस्त्रभेदे, वृक्षमूले, रथे, जटायाम्, नाड्याम्, शलाकायाम्, चतुषि च । प्रापयितरि नयनसाधने, प्रवर्त्तके च [ चर्ममये नेत्रपुटे | नेचच्छद पु० नेत्र शव्यते अनेन छद पिच् क हखः । नेत्र पिधाय के नेत्रपर्यन्त पु० जेलयोः पर्य्यन्तः कोण : सीमा । अपाङ्ग । नेत्रमत न० ६० । चक्षुर्मले दूषिकायाम् ( पित्रुटि) | नेत्ररञ्जन न० गेल े रज्ये ते व्यनेन रन्ज- करणे ल्युट् | कब्जले । नेत्ररोगहन् ९० नेलरोग' हन्ति हन - किम् | रश्चिकालीष्टच्च तस्य हि नेत्ररोगनाशकत्व ं वैद्यके प्रसिद्धम् । नेत्राम् ० ० | चतुर्जत अवधि । ५ For Private And Personal Use Only f
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy