SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ६५८ ॥ कषणवणे च । तइति वि० । यौषधो स्वी० कोप । नील्या रक्तमन् । नीलीरने लि । इन्द्रनीलमणौ (नीलम) तालीशपत्वे, विन, मौयोराने च (तुते) न० । नीलक न० मील दूब कायति के-क । (कालालवण) काचलवणे, वीज गणितोलायां यावत्तावन्मानज्ञापनार्थायामव्यक्तराशि ज्ञायां, लौह भेदे च । व्यसनचे पु० । नीलकण्ठ पु० नीलः कण्ठोऽस्य । "क्षीराब्धे मैथ्यमानाच विप्रे हाला हलोयभूत् । हरेण धारितं कण्ठे नीलकण्ठस्ततो हर” इत्य ने शिवे, मयुरे, दात्य हे, ग्रामचट के, खाने, पोतसारे-चन्दनभेटे च । मलके न० । नीलकन्द पु० नोल: कन्दो मूलमस्य | विषकन्द, महिपकन्द च वृक्ष जोल कुर गठक पु० कर्म • । नील झिण्ट पाम् । नीलझिण्टीत्यप्यत्र । नोलताल र तल मेव तालं नील तालमस्य । हिन्नाले, तमाल वृक्षे च । नीलदूर्वा स्ती० कम । हरितवर्गदूर्वायाम्। [त्रि । नौलध्वज पु० नीलाकारो ध्वज दूव । तालहक्ष। नीलध्वजयति नीलनिर्यासक पु० नीलवर्णो निर्याभो यग्य कप । नीलवर्गाऽसन न । भीलवर्ण निर्यासे पु० । ६० । तद्दति नि । नोलपत्र न० नीलं पत्रं पर्ग' पुघ्न दल वा (पाड़ि) यस्य | नीलपण कुसुदे, गुण्डटण', अश्मन्त कव ने नीलामनाक्षे दाडिमे च । कर्म नीलवर्णपणे न० ६० तहति लि० । नीलपुष्प पु० नीलं पुष्यमग्य । नीलङ्गराजे, नीलाम्लाने च । प्र न्थि पणे न० । अपराजितायां स्त्री० । अतस्वां (म सना) डोप ! स्वार्थ कन् तवैव । नौलफला स्वी० नीलं फलं यस्याः । जम्ब वृक्ष । नीलमणि पु० कर्म । (नालम) इन्द्रनील मगो । नीलमाष पु० कर्म । माप्रमे दे (काल कलाद) । नीललोहित पु० नीलः कण्ठे लोहितः के गेषु शिवे नदुद्देश्य ब्रतभेदे, क पा रक्त मश्रिते व ण च । तइति त्रिकर्म। जवां ही। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy