________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ६५८ ॥
कषणवणे च । तइति वि० । यौषधो स्वी० कोप । नील्या रक्तमन् । नीलीरने लि । इन्द्रनीलमणौ (नीलम) तालीशपत्वे,
विन, मौयोराने च (तुते) न० । नीलक न० मील दूब कायति के-क । (कालालवण) काचलवणे, वीज
गणितोलायां यावत्तावन्मानज्ञापनार्थायामव्यक्तराशि ज्ञायां, लौह
भेदे च । व्यसनचे पु० । नीलकण्ठ पु० नीलः कण्ठोऽस्य । "क्षीराब्धे मैथ्यमानाच विप्रे हाला
हलोयभूत् । हरेण धारितं कण्ठे नीलकण्ठस्ततो हर” इत्य ने शिवे, मयुरे, दात्य हे, ग्रामचट के, खाने, पोतसारे-चन्दनभेटे
च । मलके न० । नीलकन्द पु० नोल: कन्दो मूलमस्य | विषकन्द, महिपकन्द च वृक्ष जोल कुर गठक पु० कर्म • । नील झिण्ट पाम् । नीलझिण्टीत्यप्यत्र । नोलताल र तल मेव तालं नील तालमस्य । हिन्नाले, तमाल वृक्षे च । नीलदूर्वा स्ती० कम । हरितवर्गदूर्वायाम्। [त्रि । नौलध्वज पु० नीलाकारो ध्वज दूव । तालहक्ष। नीलध्वजयति नीलनिर्यासक पु० नीलवर्णो निर्याभो यग्य कप । नीलवर्गाऽसन न ।
भीलवर्ण निर्यासे पु० । ६० । तद्दति नि । नोलपत्र न० नीलं पत्रं पर्ग' पुघ्न दल वा (पाड़ि) यस्य | नीलपण
कुसुदे, गुण्डटण', अश्मन्त कव ने नीलामनाक्षे दाडिमे च । कर्म
नीलवर्णपणे न० ६० तहति लि० । नीलपुष्प पु० नीलं पुष्यमग्य । नीलङ्गराजे, नीलाम्लाने च । प्र
न्थि पणे न० । अपराजितायां स्त्री० । अतस्वां (म सना) डोप !
स्वार्थ कन् तवैव । नौलफला स्वी० नीलं फलं यस्याः । जम्ब वृक्ष । नीलमणि पु० कर्म । (नालम) इन्द्रनील मगो । नीलमाष पु० कर्म । माप्रमे दे (काल कलाद) । नीललोहित पु० नीलः कण्ठे लोहितः के गेषु शिवे नदुद्देश्य
ब्रतभेदे, क पा रक्त मश्रिते व ण च । तइति त्रिकर्म। जवां ही।
For Private And Personal Use Only