SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६५८ ] नीलवर्षानू पु० वर्षायां भवति भू-क्किप कर्म । कृष्णवर्ण मूर्खाल' तायां, कृष्णभे के च | नौलवल्ली स्त्री० कर्म० । वन्दायाम् (परगाछा) । नौल ली वस्त्र नील्या रक्त नीलं कर्म नील्या वा रक्त वस्त्र शाक० । नोलमा रञ्जिते वस्त्रे “नीलोवस्त्र म स्स शेति स्मृतिः । नील. वसनादयोऽप्यत्र । ईव० | तहति त्रि । नीलरन्त न० नील वृन्तमस्य | ढले । . नौलत्रुषा स्त्री० नीलवर्ण पत्र पुष्प फलं च वर्धति प्रसूते वृष-क । वार्ताकी दे । [मरखी”ति तरस्तोत्रम । नील सरस्वती स्वी० द्वितीयविद्यायां तारायाम् । “मातीलनोलमार पु० नीलः सारोऽस्य ! तिन्दुवृक्ष (के द)। [ योऽप्यत्र नौलसिन्दुक पु० कम । कृष्णवर्ण सिन्दुवारे नीलसिन्दुवारादनीलाञ्जन पु० कर्म । सौवीराजने (तु ते) । . नीलाम्बर न० नीलमम्बरं यस्य । बलदेवे, शनैश्चरे च । कर्म० । नी. ___लीरके वस्त्रे न०। ६ब तहति वि.। नीलाम्ला पु० ईषत्कालेन म्ना यति प्रा+म्ला-क कर्म । नीलशि___ण्टयाम् । तस्या हि पुष्णमल्पकालेनैय गलति । नीलाल पु० कर्म । श्यामवर्णकन्द अालुभेदे । नौलासन पु० कर्म । (पियासाल) नभेदे ।। नौलिनी स्वी• नीलोवर्णोऽस्त्यस्याः इनि । बोलीचे कृष्णविति नौलोत्पल न० कर्म० । इन्दीवरे सौगन्धिके नीलवर्ण कुमुदे । नोवाक पु० नियतं वाको वचनं वच-घज दीर्घः । महार्घ हेतो र्धान्य . गञ्जयादरे । [कडङ्गरीरि" त रघुः । नौवार पु० नि+-धज दीर्घः । टणाधान्यभेदे 'नीवारपाकादि नोवि(वी) स्त्री. भिव्ययति निधीयते वा नि+ये इन् यलोप: दी? डिच्च वा डीप । यणिजा मलधने, कटीवस्त्रवन्धे च “नीवि पनि प्रणिहिते उ करे” इति मा० ३५० । [ पदे । नीत् पु०स्ती नियतं वर्ततेऽत्र नि+यत-किए दीर्घ: । देश, जन For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy