SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ६ ५७ ] नीप पु० नो-पक् । कदम्व बन्ध के, नोलाशोक े च । नीर न० नी-रक, निर्गतं रादग्नितो वा " यग्ने राग्नि इति” तेस्तस्या जन्य वम् । जले, रसे च । नीरज न० नीरे जायते जन-ड | पद्म े जलजातमात्र लि | जलजन्तु दे पु० (उदवेराल) । नोट् पु० गोरं ७ 6 Acharya Shri Kailassagarsuri Gyanmandir 3 मुक्तायां कुष्ठशेषधौ च । ददादि दा - मेघे, पुस्तके च । निर्गतोरदो दन्नोऽस्मात् । दन्तशून्ये ति० । मोरन्थ वि० निर्गत रन्ध्र ं यमात् । सान्द्र े धने | नोरस पु० 1 निःसरन् रमो यस्मात् । दाड़िमे । हम होने वि० "नीर - मतरुरय”मित्य ुद्भटः । नोराजन न० नीरस शान्त्य दकस्य अजनं क्षेपोऽत्र नि०, निःशेषेण राजनमत्र वा । दीपादिना सत्कारे निर्मञ्छते, " पञ्चनीराजन कु यत् प्रथमं दीपमालया । द्वितीयं सोदकालेन तृतीय' धौताससा । श्चूताश्वत्यादिपत्त्रख चतुर्थं परिकीर्त्तितम् । पञ्चमं प्रणिपातेन साष्टाङ्ग ेन यथाविधी " 'त्य क्तदिशा दीपा दभिः पञ्चवारसंस्कारे बाराबिके, ग्राश्विननासादौ घोटकादेः पूजन विशेषे च । नोशजना ० निःश ेषेण राजना राज - खिच् - युच् । दीपादिना - संस्कारे “नीराजनां जनयतामिनि” नैषधम् । वाजिनीराजनावि धाविति रघुः 1 - नोरुज स्त्री ० निवृत्ता रुक | स्वास्थे । निर्गता रुक यस्मात् रोगरहिते | बोरुज न० निवृत्तः रुजा यस्मात् ५ ० । कुष्ठोषधौ (कुड़) नील ५० नील वर्णे क । इलावृतवरियोत्तरस्थे रम्य वर्षस्य मय्य T दापर्वते, भारतवर्षस्थे पर्वतभेदे, वानरभेदे, निधिभेदे, लाञ्छने, यच े, "चरणानि मुखं पुच्छ यस्य तानि गोपतेः । लाजा रससवर्गञ्च तं नीलमिति निर्दिश े दि” त्यक्त े, “लोहितो यस्तु वर्णनः 7 四 व पाण्ड ुरः श्वेतः | खुरत्रिषाणाभ्यां स नीलो दृष उच्यते” इत्यक्त े च वृषभ दे, "नीलं वा उपजेदिति वायुपुरागम् ! " For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy