________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ६ ५७ ]
नीप पु० नो-पक् । कदम्व बन्ध के, नोलाशोक े च ।
नीर न० नी-रक, निर्गतं रादग्नितो वा " यग्ने राग्नि इति” तेस्तस्या
जन्य वम् । जले, रसे च ।
नीरज न० नीरे जायते जन-ड | पद्म े जलजातमात्र लि | जलजन्तु दे पु० (उदवेराल) । नोट् पु० गोरं
७
6
Acharya Shri Kailassagarsuri Gyanmandir
3
मुक्तायां कुष्ठशेषधौ च ।
ददादि दा - मेघे, पुस्तके च । निर्गतोरदो
दन्नोऽस्मात् । दन्तशून्ये ति० ।
मोरन्थ वि० निर्गत रन्ध्र ं यमात् । सान्द्र े धने | नोरस पु०
1
निःसरन् रमो यस्मात् । दाड़िमे । हम होने वि० "नीर - मतरुरय”मित्य ुद्भटः ।
नोराजन न० नीरस शान्त्य दकस्य अजनं क्षेपोऽत्र नि०, निःशेषेण राजनमत्र वा । दीपादिना सत्कारे निर्मञ्छते, " पञ्चनीराजन कु यत् प्रथमं दीपमालया । द्वितीयं सोदकालेन तृतीय' धौताससा । श्चूताश्वत्यादिपत्त्रख चतुर्थं परिकीर्त्तितम् । पञ्चमं प्रणिपातेन साष्टाङ्ग ेन यथाविधी " 'त्य क्तदिशा दीपा दभिः पञ्चवारसंस्कारे बाराबिके, ग्राश्विननासादौ घोटकादेः पूजन विशेषे च ।
नोशजना ० निःश ेषेण राजना राज - खिच् - युच् । दीपादिना - संस्कारे “नीराजनां जनयतामिनि” नैषधम् । वाजिनीराजनावि धाविति रघुः 1
-
नोरुज स्त्री ० निवृत्ता रुक | स्वास्थे । निर्गता रुक यस्मात् रोगरहिते |
बोरुज न० निवृत्तः रुजा यस्मात् ५ ० । कुष्ठोषधौ (कुड़) नील ५० नील वर्णे क । इलावृतवरियोत्तरस्थे रम्य वर्षस्य मय्य
T
दापर्वते, भारतवर्षस्थे पर्वतभेदे, वानरभेदे, निधिभेदे, लाञ्छने, यच े, "चरणानि मुखं पुच्छ यस्य तानि गोपतेः । लाजा
रससवर्गञ्च तं नीलमिति निर्दिश े दि” त्यक्त े, “लोहितो यस्तु वर्णनः
7
四 व पाण्ड ुरः श्वेतः | खुरत्रिषाणाभ्यां स नीलो दृष उच्यते” इत्यक्त े च वृषभ दे, "नीलं वा उपजेदिति वायुपुरागम् !
"
For Private And Personal Use Only