SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५८] अनिमि मेष पु० नास्ति निमिषः चक्षुः स्यन्दन यस्य मिघ-धज, कुटादि० न गुणः मिष भ्वादि० धज -घा ६ब०। चक्षुःसन्दन.. पून्ये देवे मत्स्य च । निमेषो दृष्टिप्रतिबन्धकस्ता न्य विष्णौ च । न निमिषति चलतीति नि+मिघ-क न० त । काले | क्रियाशून्य वस्तुमात रि०। अनयन्त्रित लिनि+यन्त्र चुक्ता न००। अनियमिते,उछ अले च । । अनिरुद्ध पु० न वोनापि युद्धेन निरुतः मि+रुधक न० त० । का महे पुत, उप्रापतौ, वासुदेवनङ्कघणप्रद्य म्नानिरुवाख्य चतुर्व्य हस्य परमेश्वरस्य अनि ध्यस्य अत्यन्तचलस्य चेतमोऽधिष्ठातरि अनि रुड्वाख्ये अशे च अप्रतिरुव तिः । अनिरुद्ध पथ न० निरुवः पन्था यत ब। आकाशे तत कस्यापि गतिरोधनाभावात् । रुवयम भिन्न तिः । अनिर्देश्य ति० निर्देश्य' जातिगुणक्रियासंज्ञाभिर्निर्देधुमशक्यम् निर्+ दिश - शक्यार्थ ण्या न० त० । निर्षिशे निर्धर्मक परमात्मनि तस्य जातिगुणाद्य नावेन इद र दिति निर्दै शायोग्यत्वात् । अनिर्च वनोय पु० निर्वाचनं निरुक्तिः लक्षणादिना ज्ञापनं तदगोचर तया निर्वक मशक्ये वियदादौ, परात्मनि च । अजिल पु० अनित्यने न अन+इलच । वायौ, तेनैव सथै प्रां प्राण धारणात् तद्देवताको खातिन ज्ञले,“वात: पञ्चाशदूनका” इत्य क्त गणदेवताभेदे, अश्वसमध्य पञ्चमे वसौ च ।। अनिलनक पु० अनिल वातरोग हन्ति हन्-क ततः प्राशस्त्ये क | (मयड़ा) इतिख्याते वृने तत्फलस्य वातनाशकत्वात् । अनिलसख पु० अनिल स्य वायोः सखा टच । वनौ । अनिलान्तक पु० अनिलो वातरोगस्तस्यान्तकः अन्तं करोतीति अन्त+ णि च ण्वल । (जीयापुति) इतिख्याते वृक्षे । अनिलामय पु० अनिलकृत श्रामयः शाक० त० । वातरोगे । अनिवार लि० नाति निवारो निवारणं यस्य अविच्छ दे, सतते। अनिवार्य च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy