________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६४८ ] नियातन न० निर्+यत-णिच्-ल्युट । वैरराचौ, प्रतिदाने, दाने,
न्याससमर्पण च । निर्यास पु० निर्+यस-घञ्। वृक्षात् तरलतया निर्गते कालेन
__ कठिनता प्राप्त, रसे (गट्) वृक्षरसे, काथे च । [पोड़े शसरे च । निषूह पु० निर्+जह-क ट ० । नागदन्त को, हारे, निर्यासे, ग्रानियनी स्त्री नितरां लयति अहिरस्याम् त्वचि ल्य ट डीए
पृ० सर्प त्वचि (खोलन) “यथाहिनिल यनी प्रत्यस्ता मृता शत" इति श्रुतिः ।
[पायां निरुता । निर्वचन न० निर+बच-ल्युट । प्रकृतिप्रत्ययविभागेन अर्थ कथनरूनिवपण न० निर+पप-ल्यट । अन्नादीनां विभागे, दाने च । निर्वर्तित त्रि० निर्+कृत- णिच् - त । निष्पादिते । निर्वहण न० निर्वह-ल्य ट् । नायोक्तो प्रस्तुतकथाममाप्तौ, प्र..
कृताभिनयस्य निर्वाहे, नाट कसन्धिम दे च ।। निर्वाण न० निर्+या-भावे क्त नि० न । मोक्ष, प्रात्यन्तियामोशे,
निवृत्तौ, विनाश, गजमज्जने, कर्दमे च । कर्त्त रिहा । निई त,
शान्ते, मुक्त, निश्चले, शून्य, विश्रान्त च लि. | निर्बाद पु. निर्+बद-घञ् । लोकापवादे । निर्वा पण न० निर्+वप, वा णिच्-ल्य ट मारण बध दाने च । निर्वासन न० निर+वस-णिच् -ल्य ट् । नगरात् बहिष्करना, मार से,
हिंसने, विसजने च ।। निर्वाह न० निर्वह-घज । कार्य सम्पादने, निध्यत्तौ, समालो च। निर्विकल्प त्रि. निर्गसो विकल्पो जाट नेयादिविभागो विनाश..
रणतासम्बन्धो वा यस्मात् । वेदात्तोको ज्ञान याशिमार पून्य विशेष्यविशेषणतासम्बन्ध रहिते च ब्रह्मास कालविण्यास के एकाविषयके ज्ञाने, प्राचारमा विहितरतयो निर्विकल्प समाधा यति वेणी० वा कम् । तत् प्रथा मामा नापि ज्ञान निधिका मा । प्रकारतादिम्पून्यं हि वजन्यानवगाहि यत्" इतिन्यायोको अलौति? वालोचनात्म के ज्ञान हे ।
For Private And Personal Use Only