________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 480 ]
निर्डन पु० निकृष्ट' धनमखात् । जरद्गवे । धनहीने त्रि० । निर्द्धारण न० निर्र्कुष्ट-णिच् ल्युट् जातिगुणक्रियासंज्ञाभिः समुदायां
देकदेशस्य पृथक्करण । यथा नराणां चत्रियः परः इत्यादौ मररूपसमुदायात् क्षत्रियजातेरेकदेशस्य सूरत्व ेन पृथक्करणम् । निर्धारित वि० निर्+ष्ट- णिच्-त । कृतनिश्वये निर्धारण -
त्रिषये च ।
निद्द न्द वि० निर्गतोइन्डेभ्यः शीतोष्णादिविरुद्धधर्म युगलेभ्यः । रागशीतोष्ण लाभालाभादिद्दन्धरहिते ।
निर्बन्ध पु० निर्बन्ध - घन् । व्याग्रहे, अभिनिथे ।
निर्बाध वि० निर्गता बाधा यस्मात् । निरुपद्रवे बाधाश्वन्ये च । निर्भय पु० निर् + भी अच् । हयश्रेष्ठे | भयरहितै
।
निर्भर न० निःशेषेण भरो भारोऽत्र । व्यतिमात्र े । तद्युक्त े त्रि० । निम्मंचिक अव्य० मचिकायाः अभावः । मक्षिकाया भावे | निर्मन्थदारु न० निर्मन्यस्य अग्नुप्रत्थापनस्य दारु काष्ठम् । घर्षणम अग्नुप्रत्थापनसाधने काष्ठे । [ अन्य योगिभ दे । निर्मम श्र० निर्गतो ममकारो यमात् । देहादौ ममतानिम्नल वि० निर्गतो मलात् । रजस्तम व्यादिमल होने, रागादिमलरहिते शुद्धिरहिते, शुद्ध े च । छात्र के म० । निर्गतोमलो यस्मात् ५० । कतके तस्य हि फल सम्बन्धात् जलमलनाशकत्वम् प्रसिद्धम् । [ कामभेदे च । निर्माण न ० निर्+मा-ल्युट् । रचनायाम्, सारे, समञ्जसे, निर्माल्य म० “विसर्जिते तु देवेशे निर्माल्य ं भवति चयादि” व्यक्त देवविसर्ज्जनोत्तरं देवदत्तद्रव्ये देवोच्छिष्टे |
निर्मुक्त पु० निर्+च-क्त | मुक्तक चुके सर्पे (खोलसका ड्रासाप) निः शोषेण मुक्तः । निष्परियहे, सङ्गरहिते, वन्यन्ये च ।
निर्मोक पु० । निर+मुच् - वञ् | सर्पकञ्चुके, (खोलस) मोचने, सब्राहे, व्याकाशे च । [नदामनि, अध्वादिनिर्गमे, मोचे च । निर्माण न० निर्+या ल्युट् ! गज्ञापाङ्गदेशे, पवन पादवन्ख
For Private And Personal Use Only