SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६४ ] नविकार पु० प्रल तेरन्य थाभावः स निर्गतो यस्मात् । जन्मा दिघ। ड मायविकारहीने परमात्मनि । विकारपून्य त्रि। निर्वीजा स्त्री० निर्गतं बीजं यस्याः । द्राक्षाभेदे “अल्पवीजे बीजम्यून्ये च लि । मायोक्त समाधिमे दे प्र० ।। निर्वति स्त्री० निरन-ट-क्लिन सुखे, सुस्थितौ, अस्तगमने, मोक्ष मत्यौ च । निर्वत्त त्रि. निर्+कृत-क्त निष्पन्न ! निर्गता वृत्तिर्यस्य । वृत्तिर हिते नि । निर्वेद पु० निर+विद-घज। स्वस्थावमाने, बहुकालेनाप्यसिङ्घ पदार्थ निष्प्रयोजनत्वं न अनुतापे, औदासीन्य, वैराग्ये, “तदा ग नाभि निर्वदं श्रोतव्यम्स शुतस्य चे”ति गीता अलङ्कारोक्त शान्ति रसस्य स्थायिभावे न । निर्देश पु० निर + विश-धज । भोगे, वेतने, मूर्खने, विवाहे च | निर्यथन न० व्यथ-सा ल्य र मिश्चयेन व्यथन भय चलनं वा यत्र । छिद्रे, शोकस्थाने, व्यप्तनादौ दुःखोत्पादके व्यापारे च ।। नियंत्रि निर्+वि+बह-क्क । त्यक्त', असमाप्त', यत् वस्तु सम्यग्रूपे णापर्याप्तं तरिमन् च । यथा पत्त्यादीनां भत्त, धने म सम्यक् स्वत्व यथेटदानासामीत् इति न तस्य निर्यदत्त्व भवति च दौहिनादे स्वत्व सम्यगेव पर्याप्तसतस्तविळ टम् । [निष्कासने च । नि हरण न० निःशे या हरणम् । दाहाथं शवादिहरणे, नहरि पु० निर+हृ-घञ् । निखातशल्यादेः उतरण', मल मूत्रादि त्यागे, "आहारनिहार विहारयोगा” इति स्मृतिः । प्रतदेहस्य दाहाथं वहिर्मयने, यथे विनियोगे च | "न निहरि लियः कुर्युरिन नि दिन् २० मिति दूरं गछति निर्न हृ-पिनि । दूरगामि गधे । विरकर 40 । नाद गु० निव यज । भाब्द For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy