SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्धात पु० निर्+हन-धज । "पवन पवनामिहतो, गगनावनो यदा पतति । भवति तदा निर्घात" इत्य के पवनाहतपवनजन्य शब्दभेदे । निर्घात भूमिचलने” इति स्मृतिः । निर्पण नि. निर्गता घणा दया यस्मात् । निर्दये । . निर्घोष पु. निर+घुघ-घञ । शब्दमाल । निर्जन निर्गतो जनो यस्मात् । जनैरनाकीर्ण विजने । निर्जर पु० निर्गता जरा यस्मात् । देके । जराम्पून्य वि. | "व० । अमृते न। निर्जरा स्त्री निर्गता जरा यस्या: ५ ब० । गुडूच्या, तान पांच ! निर्भर पु. निर#भ-अप । पर्वतानिःसृत जलप्रवाहे (झरणा)। निरिणी स्त्री० निर्भरः पर्वतानिःसृतजलप्रवाहः कारणत्व नास्त्यस्या इनि । नद्याम् । निर्णय पु० नि+नी-अच् । निश्चये, तदभावासाहित्य मति तद्ग्रा हिणि ज्ञाने, सन्देहे यथा भावाभायौ हावेव विषयतया भासेते मैव निश्चये तत्र एकविध एवावभासते । विरोधपरिहारे, मीमांसोको पञ्चावयवन्यायमध्ये चरमावयवे, न्यायोक्त “मन्दि डा पच्च प्रतिपक्षयोः साधनबाधनाभ्यामर्थावधारणे च । निर्णयपाद पु. चतुपादयवहारमध्ये चरमावयवे येन सभासद जयपराजयपदार्थनियस्वस्मिन् पादे । निर्णित वि. निर+निज-त । शोधिते, अपगतमले च । निर्णजक पु० निर् +निज रख ल । रजके ।। निर्दहन पु० निः शेषेण दहति ल्य । भजात के करणे ल्युट डीप । मूलितायां स्त्री० । निर्गतोदहनोऽस्मात् । चौतादिवनिम्पून्ये त्रि० । निर्दिष्ट लि. निर्+दशन | उपदिष्ट प्रदर्शिते, कथिते व ! निर्देशपु० निर् +दिश-भावे घञ् । प्रशासने, आज्ञायां, उपदे गे च । निर्दिश्यतेऽभिधीयतेऽनेन घञ्। प्रतिपादकशब्दरूपे नाम्नि, वेतने च “काल मेव प्रतीक्षेत निर्देश मतको यथे”ति पुराणम् । कयने, छपान्त, देगानिर्गते च नि | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy