________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चनप्रतिपाट के वेदाङ्ग ग्रन्थभेदे ।
पदितार्थवोधने । निरुक्तिली निर+पच-क्लिन् । निर्वचने प्रकृतिप्रत्यया द्यायवार्थ कथनद्वारा निरुपाय त्रि० निर्गता उपाख्या ययात् । असत्य दार्चे बचाएत्रादौठ
वाचोमनश्च विषयतयोज खनायोग्य माटवरूपे च ब्रह्माणि । निरूढ़ गु० निर+वह-त । शक्तितुल्य बन गयाऽ थबोधके शब्द । निरूढलक्षणा स्त्री० निरुडा शक्तितुल्या लनणा । व्याकरणाकोपादि
हेतुतः प्रसिझा शसातुल्यायां लक्षण रूपायां शब्द सार्थबोधनाशलौ । निरुति रुजी ० निर--पह-किन् । प्रसिदौ। [निदर्शने, अालोके च । निरूपण न. नि+रूप-ल्नुपट । तत्त्वज्ञानानुकूल शब्द प्रयोगे विचारे, निरूपित लि. नि+रूप-त । नियुक्त, कतनिरूपणे, कल्पिते, न्या.
योक्ने निरूपकतासम्बन्धेन सम्बन्विनि च । निरोध पु० नि+मध-घत्र । नाशे, "न निरोधो नचोत्पत्तिरिति
पुराणम् । प्रलये, प्रतिरोधे च । निरोधन न० नि--रुध-लपट । कारागारादौ प्रवेशनेन गतिरोधने । निति नियता ऋतिक्ष्णा यत्र । दक्षिण पश्चिमविदिक्पतौ । अल
मग्राम स्त्री० । निरुपद्रवे त्रि० ।। निर्भयपुत्री ही निर्गन्धं गन्धपत्य पुष्य यस्या : डीम् । शामलीरहे। निर्गण पु० निर्गतो गुणेभ्यः । सत्त्वरजस्तमोरूप गुग्ण त्रयशून्य निर्धर्म
परमात्मनि । निर्गताः गुणाः शौर्यादयोरूपादयो वा यस्मात् ।
गुगाहीने विक। निर्गुण्डी स्त्री० निर्गता गुड़ात् वेष्टनात् ट ० गौरा० डीम् ।
नीरसे, कलिकायां, सिन्धुवारचा, पद्मकन्द च | निर्ग्रन्य पु० नितो ग्रन्थेभ्यः । क्षपणके, दिगम्बरे, बौद्धभेदे, यत
कारे, मुनि भेदे च । निईने, मखें, नि:सहाये, निद गते च
लि। स्वार्थ छन् । क्षपणे, निकले च पु” यत्र रहिते त्रि० । निन्थन न० निर+यथि-कौटिल्य लुपट् । मारणे । निन्यिक पु० निर्गतो यन्विस्वग्रन्थियस्य कम् । च पण के । नि गुणे,
प्रन्यि हीने च लि।
For Private And Personal Use Only