________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६४४ ]
निरतिशय त्रि० निर्गतोऽतिशयोऽस्मात् । अतिशययून्य परमोत्क है। निरत्यय वि. निर्गतोऽत्ययोऽस्मात् | निर्वाध ग्रमायिके च "निरत्ययं सामे ति भारथिः ।
निर बधौ, निश्छिद्र च । निरन्तर वि. निर्गतमन्तरात् निर्गतमन्तर वा यस्मात् । निविडे, निरपत्रप लि. निर्गतोऽपत्नपायाः। निर्लज्ज । निरर्गल त्रि. मिर्गतमर्गल यस्मात् । अबाधे प्रतिवन्धरहिते च । निरर्थका वि . निर्गतोऽर्थो यस्मात् कप । निए प्रयोजने अभिधेयशून्ये च । निरवग्रह लि. निर्गतोऽवग्रहात् । निघातिबन्ध । निरवद्य त्रि. निर्गतोऽवद्यात् । दोषयन्ये, उत्कृटे च । [त्रि। निश्ववव पु० निर्गतोऽवयवात् । परमाणौ। अाकारयून्चे ग्राकाशादौ निरवश त्रिक निगतोऽवशेषो यस्मात् । सा सिन् । निरवसित वि. निर+अब+सो-त । पात्यहिते (यस्य भोजन-..
पात्र संस्कारेणापि न शुध्यति तसिन्) चाण्डालादौ नीचय । निरसन न० निर् +अस-लुपट् । परित्यागे, प्रतिशे पे बधे, निकास ने च । निरस्त वि. निर+असक्त । त्वरितोञ्चारिते, निपूरते, चिन, प्रनि
हते, भमि ते च । निराकरण न० निर्+या+टो-लुपदः । निवारगो, दुरीकरण च । निराकरिया नि. निर्+या+क-दूषण उ । निधारमशीले प्रति -
क्षेपकर्तरि च। निराकत त्रि. निर+या+क-त । दूरीऊते, निपारिते च ! निराकृति स्त्री निर्+या+क-तिन् । निधारणे । निरामय लिक निर्गत ग्रामयात् । रोगरहिते। धन छ गले, ना करे चरण निरामालु पु० नितरां रमतेऽत्र रम-जालु | कपिपरयो । निरालवा स्त्री निर्गत ग्रालवोऽस्मात् । अाकाशन बिन्यां नांग्या म् । निरोशन निर्गतमीशाया: । फाले । ईश्वरशून्य तायादिनि नास्ति विका 'निरुक्त न० निश्च प्रेनोच्यतेऽत्र । निर्व च -त । पर्यागमो वर्गविप--
र्ययश्च द्वौ चापरौ वर्ण विकारनाशौ । धातोरा दातिशयेन योगादुच्यते पञ्चविध निरुमय नदिशा प्रातिप्रत्ययाद्यवयान
For Private And Personal Use Only