SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ५८ 1 अनाव पु० ऋजोर्माव अाजय सरलता स्वाच्छन्द्य ना ७३० । रोगे | अव्ययी० । ऋजवाभावे अव्य० । ब० । कुटिले त्रि० । अनार्यक(ज) न० ! अनार्य देशे आर्यावर्त्तादिभिन्ने हीपान्तरादौ भव अनार्य + । अगुभकाष्ठ । जति पक्ष तस्मिन् जायते जन ड । अनार्थ देशजाते त्रि। [ ख्याते मनिम्ब क्षे। अनार्यतिक्त पु० अनार्य प्रियस्तिक्तः शाक. त• I (चिराता) इति अनापत्ति स्त्री० ग्रा+त-क्तिन अभ्यासः प्रागतिश्च न०१०। अभ्या साभावे, आगमनाभावे च । ब° । तहति वि० अनारष्टि स्त्री० प्रा+ई प्रत्-घ लिन २० त० । ई प्रह,धेरप्यभावे श स्योपघातकोप वे ई तमे दे । अनाशक पु०। प्रा सम्यक् यथे छम् प्रायः छाशनम् अा+अश-घज न त । यथेच्छभोगाभावे, “तभेतं ब्राह्मणा विविदिन्ति वेदानुव-- चनेन तपसाऽना ग के नेत” श्रुतिः । अनागिन पु० न नश्यति नग-णिनि न०त, म अनाति कर्म फल अश णिन न०० वा | नाशगून्ये,कर्मफलाभोक्तरि च परमेश्वरे अना वन वि. न+अश-असु नि० । अशनमा तयति । अनास्था स्त्री०आस्था-अङ अास्था अादरः नत। अनादरे । ब० । अादर दहिते वि० । अनाहत न० प्रा+हन-भावे त अाहत छ दो भोगो वा न० ब० । छ दभोगादिरहिते नवीने बस्ते । तन्त्र शास्त्रे प्रसिद्ध हृदयस्थिते हादश दलपद्म “शब्दो ब्रह्ममयः शब्दोऽनाहतो यत्र दृश्य ते । अनाहताख्यौं तत् पद्म मुनिभिः परिकीर्तित” मित्यु क्तलक्षण च अ. स्मित् पञ्च च प्राइतमाघातः कण्ट वाल्व व भघात: तनास्ति यव्य तादृशः शहे अत्यात अर्ण प्रादित्वात् अच् । अना हतशब्देन च परापण्यन्ती मध्यमावखरीति प्रसिझानां वागतीनां मध्य मध्यमा वाक् कथ्यते तस्याः हृदयपद्म उत्पन्नत्वात् । ब। अाघातर ते वस्तुमाल ति। [सशून्ये । परिव्राजके । अनिकेत ति ० नास्ति निकेत: नियमेन वासो यस्य व ० । नियतनिया For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy