________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६४१
निन(ना)द पु० निनद-अप. घञ वा ध्वनौ शब्द रथयो । निन्दा स्त्री. निन्द-अ । अपवादे, गर्हायां कुत्सायां, दूघरों च ।। निप पु० न० । नियंत पिवयनेन पा-क । कलसे, कदवाने पु० । निपल्या रखी निघतल्यत्र अाधारे क्यम् । पिच्छिलभूमौ, युद्धभूमौ च । निपात पु० निकः पात: । अन्तिमपत ने मरणे, व्याकरणोत पु
चादिए, प्रादिप च । [धार स्थाने, गोदोहनमात्र च । निपाज न० नियत पीयतेऽत्र | कूषकमीपस्थ जलाशये, कूपोद्ध,तजलानियोडित नि नितरां पीडित: नि+भीड-क। ( ने डान ) कत
निप्पीड़ने । निपुण वि. जिन- -जर्मणि क । प्रवीणे, क्रियासु दन्न । निकला स्त्री. निकृष्ट फतौं यस्याः । ज्योनिमत्यामु बतायाम् । निबन्ध पु० नि+बन्न-धज । कालविशेप्रे देयत्व न प्रतिश्रुते वस्तुनि,
"निबन्धो द्रव्यमेवमति स्मृतिः संग्रहग्रन्पो दे, मलरोधरूपे रोगभेदे, बन्धने च । 'निबन्धायासरीमते"ति गोता। निबध्नाति
कोछम् अन् । निम्बरचे तत्से बने हि कोऽरोधो भवति । निबन्धन न० निबध्यतेऽनेनाव वा ल्य ट् । तौ, वीणाया स्तन्त्रीनि
वन्धनोईनाणे च । भावे ल्य ट् । बबने । लिभ पु. निमाति निमा-क। व्याज। उत्तर पदस्थ: । सहमें
लि। यया पिटनिमः माटनिमेत्यादि तत्मशः इत्यर्थः ।
खातन्व्ये गास्य न प्रयोगः ।। निभालन न. निक्षु० भल० लाट । दर्शने । निभृत त्रि. नि+भू-त । टते, विनीते, निश्चले, एकाने, गुप्त, नि--
जने, अस्तायोपस्थिते च "नमा निम्मरोन्टु ”ति रणः । निमज्ज यु ए ० नि+जमज-अत् । अागाहने, निवेशतया स्थितौ । निमज्जन न० नि+मस्ज--पट । अबगालने, अमादौ प्रवेशे, निश्च
लतया स्थितौ च । निममा न० नि+मन्त्र-लुपद । म कार में प्रत्यवाय साधने नियोगले दे
For Private And Personal Use Only