________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथा त्रासादौ भोजनार्थ नियोगः "तस्याकरणे प्रत्यवायो आयते”
इति स्मृतौ प्रसिद्धम् आह्वाने च । निमान न० निमीयते क्रीयतेऽनेन मा-सुपट् । मूल्य । निमि पु० इक्ष्वाकवंश्य, चन्द्रवंश्य च सपभ दे । निमित्त न० नि+मिद-तक् । कारणे, हेतो, शरव्ये, चि, भावि
शुभाशुभसूचके ज्योतिघायु तो शकुने च "नमित्तम्न स्तपोधन" इति रघु: “निमित्तानि च पश्यामीति गीता | उद्देश्य च ।
"निमित्तात् कर्मसं योगे” इति पाणिनिः । निमित्तकारण न० कर्म० । न्यायोक्त समावाय्यसमवायिभिन्न कारग?
यथा घटादौ सदादिः समवायिकारण कपालद्दयसंयोगशासमवा
मिकारणम् तदुभयभिन्न कुलालादि निमित्त कारणम् । निमि(मेष पु० निमेषति नि+वा० मिष-क अच् वा । कालभे दे,
चक्षुधः स्वाभाविकस्सन्दनमितकाले (पलक), भावे अप् कुन गुण :,
धज वा गुणः । चक्षुर्मीलने । निमोलन न० नि+मील-लुट् । मरणे, सङ्कोचने, चतुर्मुद्रणे च । निम्न त्रिक निशष्ट मनति म्ना-अम्यासे क । गभीरे नीचे | निम्नगा स्त्री निम्न गछति गम-ड । नदीमाले । नीचगामिनि त्रि निम्नोन्नत लि. निम्न तन्नतञ्च । उन्नतानते बन्धुरे । निम्ब पु० निम्बति स्वास्था निवि से चने अच् । (निम) वृक्षे । निम्बतरु पु० निम्ब-अच्च कर्म । मन्दारहने । निम्बवीज पु० निम्व-अच तबीज यस्य । राजादनीरहे। निम्बू स्त्री० निम्ब-ज । (नेनु) सच्चाभेदे । खार्थे कन् । अतर । निम्लीचन न० नि+म्न व-लुपट् । अस्तप्राये । नियत त्रि. नि-यम-त । निश्तेि, नित्य, प्राचारयुक्त, नियमवति,
वशीकतेन्द्रिये च । नित्यकर्मणि न० । नियति स्त्री० नि+यम-क्लिन् । नियमे, भाग्ये "नियतिः केन बार
ध्यते' दूति पुराणम् । प्राक्तनशुभाशुभकर्मणि, पुण्ये च ।
For Private And Personal Use Only