SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ६४०] निदाध पु० नितरां दयतेऽत्र नि+दह-घञ् न्यादि. कुत्वम् । उष्ण, धर्म, धर्मकाले ज्य छापामासयोः, धर्म जले च । निदाघकर पु० निदाघ धम्मं करोति क -अच् । सूर्थे । निदाघकाल पु० त० | ग्रीमतों ज्यं छापादमामयोः । निदान न. नितरामसाधारणया दीयते दा-ल्य ट् । प्रादिकारणे, कारणमात्रे, शुद्धौ, तपसः फल याचने, वत्मदामनि, अवमाने, रोग निर्णायक ग्रन्थ दे, रोगहेतौ च ।। लिदिग्ध वि० नि+दिह-क्ल । उपचिते, लेपादिना याईते च एलाया स्त्री० | ततः संज्ञायां कन् । कण्ठका रिकायां स्त्री० । निदिध्यासन न. “निरन्तर विचारो यः श्रुतार्थ स्व गुरोर्मुखात् । तनिदिध्यासान प्रोक्त मिति निरुक्त विचारभ दे "ताभ्यां निर्वचिकिदसे ऽर्थे चित्तस्य स्थापि तस्य यत् | एकतानत्वमेत निदिध्या सनमुच्यते' इत्यु के ध्यान दे च । निदेश पु० नि+दिश-घञ । शासने, बानायां, कथने निकटे, भाजने च । निद्रा लोनि+द्रा-अङ् । शयने “यदा तु मनसि क्लान्त कालान कमान्विताः । विषयेभ्यो निवर्तन्ते तदा खपिति सानाः” इत्य क.. हेतु के विषयेभ्यो कर्मेन्द्रियाणां व्यापारोपरमरूपे जीयस्यायस्थाभ दे स्वप्ने । [वधिके अटमस्थाने । निधन पु० न० नि+धा-क्यु । मरणे, नाशे, कुले, ज्यो तपोलो लग्ना. निधान न० नि+धा-ल्य ट । शव पद्मदी निधी, "निधान कुम्मस्या ___यथेति रघु: । आश्रये, कार्य्यावसाने च । निधि पु० नि+धा-कि । धनाधिदेवशङ्खपमादिमे दे। विस्तरस्तु याच स्य य। पुनरादानाय कचितादेअर्पो, अखामियमे दे च । अाधारे कि ! अाधारे । यथा गुणनिधिः । वारिधिरि -- त्यादि समुद्र, नलिकानामगन्धद्रव्ये च पु० । निधीश पु० त० कुवेरे निधिपत्यादयोऽन्यत्र । निधुवन न नितरां धुवन हस्तादिकम्मन यत्र । सुरते स्त्रीपुंम यो : केलिमे दे । “निधुवन विनोदेन च मनु"मिति लामा रखोत्वम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy