SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ६३ ] नितल म. नि:शेषेण तलमधोभागः । पातालभेदे । नितान्त ननिताम्यति समनि+तम-क। एकान्ते अत्यन्ते | तवति लि. दित्य न. नियमेन वा भवनि+त्यम । सतते अहरहः क्रियमाण त्वेन विधिकोधिते, प्रत्यवायसाधनाभावप्रतियोगिनि कर्मणि, यथा अहरहः सन्धयामुपासीतेति अत्र सन्धधाभावे प्रत्यवायसाधन त्वम् । अविच्छिन्नपरम्पराके, उत्पत्तिविनाशरहिते च यथा वर्णा नित्याः । त इति, शाश्वते, कालत्रयस्थ, वस्तुनि च वि. । समुद्र पु० । नित्य कम्म न० कर्म । अकरण प्रत्यवायमाधने मन्धधापन्दनादौ । नित्य टप्त लि. नित्य टन: नित्य न ब्रह्मानन्देन वा टप्तः । परमान न्दलाभेन सततटप्ने “नित्याटप्तो निराश्रय इतिगी० । नित्यदा अव्य० मित्य+दाच् । सातत्य, सदेत्यर्थे । नित्यमुक्त पु० नित्य मुक्तः । कालत्रयेऽपि बन्धन्ये परमालनि । नित्ययज्ञ पु. कर्म० । फलयोग विना जीवनमानिमित्तेन विहित यथाकथञ्चित् प्रतिनिध्यादिना, अमुख्यद्रव्येण चानुष्ठेये, अग्नि हो---- बादौ यजे । नित्यसत्त्वस्थ वि. नित्यमचल यत् सत्त्व धैर्य गुणदो वा तय तिउति स्था-क। धैर्यावल म्बिनि, रजस्तमसी अभिभ य : सत्त्वगुणावलम्बिनि च । नित्यसमास पु० कर्म । व्याकरणोता समस्यमानयावत्मदरहितविग्न हवाक्यसूचिते समास दे । नित्यानध्याय पु० सर्वथा वर्जनोयवेदपाठकलादौ । “हावेव यज. येन्नित्यमनध्यायौ प्रयत्नतः । स्वाध्यायभूमिश्चाशुद्धामात्मान' चाचि विजः” इति “मानित्यमनध्यायानधीयानो विवर्जयेदिति मनुना प्रदर्शितेऽनध्यायने दे । नित्याभियुक्ता लि. नित्यमभि समन्तात् युक्तः योगे त्याप्टत: । देह यात्रामालार्थ प्रयतमाने, इतरत्यागासक्त योगिनि । निदर्शन न० निश-ल्यु ट । उदाहरणे, च अर्थालङ्कारभेटे स्त्री० टाप । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy