SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निग्राह पु० नि+ग्रह-घञ् । अनिष्ट ते भूयादित्य व रूमे शापे । निघ पु० निर्विशेषेण हन्यते इन-क नि । समविस्तारदैये, तुल्या. रोहपरिणाहे च पदार्थे । निघण्टिका स्त्री० नि+घटि-घुल | गुलञ्चरो । निघण्ट, पु० नि+घटि-3 | नामग्राहके कोषाभिधानादौ । निधस पु० नि+अद-अप घमादेशः । भोजने ।। निघ्न वि० नि+हन-धार्थे क । अधीने, गुणिते च “हिगुणान्य निन्न" इति लीलावती। निचय पु. नि+चि-कर्मणि अच् । अवयवादिना उपचिते पदार्थ, “सर्वे क्षयान्ता निचया" इति पुराणम् | भावे अच् । समुच्चये, वस्तुमम हे, निश्चये च । निचाय पु. नि+चि-घञ् । राशीकते धान्यादौ । निचित त्रि. नि+चि-क्क । ब्याप्ने, पूरिते, सङ्कीर्ण, निर्मिते च । निचुल पु० नि+चुल-क | हिज्जलरक्ष', येतसे, निचोले च । निचूल पु० नि+चुल-क ४० दीर्घः । हिन्जले वृक्ष', निचोले च । निचोल पु० मि+चुल-लाच । प्रच्छदपटे ( येन शय्यादि प्रच्छाद्यते __ तसिन ) दोलिकाद्यावरणवस्त्र, स्त्रीपिधानपटे च । निचोलक पु० नि+चुल-एव ल । सैन्यादे: चोलाकृतौ समाहे, वार____ वाणे, कूसि च । निचोली स्त्री० मि+चुल--क गौरा० डीष । स्त्रीणां प्रच्छादने पटे । निज नि० नि+जन-जु । श्रात्मीये, स्वाभाविके, नित्य च । निण्डिका स्त्री० (तेश्रोड़ा) कलायमेदे । नितम्ब पु० नि+तम्ब-अच्, नितं तम्यते काम्यते कामुक : सम । स्त्रीणां पश्चात् कटितटे, स्कन्ध, कूले, कच्चा अधोभागे, .कट के, (पर्व सवस तस्थाने) कटिमात्र च । नितम्बिनी स्त्री. नितम्ब+प्राशस्य इमि । प्रशस्तमिनम्बवत्या, स्त्रियां, स्त्रीमान च । नितराम् अव्य. नि+तर-ग्राम । सुतरामित्यर्थे, अतिशयेनेत्यर्थ च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy