________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निखर्व पु० निखर्व ति निखर्व-गतौ अच् । अर्घदमज खर्व निखर्वम
हापद्मशङ्खवस्तरमादिति लीलायत्य ने दशसहस्त्रकोटिरूपे संख्या•
भेदे तत्म ख्येवे च | वामने लि० । निखात त्रि. नि+खन-त । खनित्या स्थापिते । निखिल त्रि. निवृत्तं खिल शेपो यस्मात् । सकले समग्र । निगड पु० न० | नि+गल-अच् डलयोरक्यात् डत्वम् । टङ्खला
याम् | (येड़ी) निहत्तो गड: से चनमस्मात् कठिनत्वात् । लोहमये
हस्तिपादयन्वने अन्दुके। निगडित वि० निगडो जातोऽस्य तार० दूतच । बचे संयते । लिगद पु. निगद-यच । भाषणे, शब्दमात च । निगम पु० निगम्यतेऽत्र अनेन वा मि+गम-धज , निगमे पुरभेदे भवः
अगा न दिः या । वाणिजे, पुरभेदे, कटभेदे वणिक् पथे, निश्चये, अवनि, प्रतिज्ञायास, पर्याय कयनेन वेदार्थबोधो गन्यमेदे, न्यायमतमि पञ्चाव यवन्यायमध्य चरमावयवे, न्यायशास्त्र, तन्त्रभेदे,
वेदे च "निगमअल्पतरो”रिति भागवतम् । निगमन न० नि+गम-ल्युत् । प्रतिकूनप्रमाणबाधनेन प्रकृतप्रमाणो
पसंहारात्मके पञ्चाङ्ग न्यायमध्ये "तस्मात् वह्निमान्" इद्याद्या
कारके चरमावयवे । निगमार पु० नि+गृ-चाप, घज वा | भोजने । निमाल पु० नि+गल-अदने पत् । अश्वगलदेश। निमल पु० नि+गुह-त । वनसुङ्गे । गुप्ले, ग्रालिङ्गिते च वि० । निग्रहीत लिक निगड-क्त । जिते, पीड़िते, अवरुड्ढे च । जिगह पु. नि+ग्रह-यप । भलो ने, मायाम, बन्धने, अनुग्रहा
भावे, चिकित्सायां, निपिङ्गप्रयत्तस्य तिरकारे मारण, मन्तिवा--
रसाय रोधे च । निग्रहस्थान न. नियहख वादिपराजयका एलान: गौतमोक्ष गडालु पदाणेघ मध्य
। रितु पाचहत्ये।
For Private And Personal Use Only