________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निकाम न० नि+कम-घञ् । यथेमिते, इष्टानतिक्रमे, अतिशये,
निकामतनापीति कु० ग्टहे, परमात्मनि च । निकाय पु. नि+चि-घञ् कुत्वम् । समानधर्मप्राणित चे, निवामे च । निकाय्य न० निचीयतेऽत्र नि+चि एयत् कुत्वम् । ग्टहे । निकार पु० नि-क-घन। परिभवे, अपकारे, तिरस्कारे च ।
कृ-घज । धान्यादेरुद्ध क्षेपे ।। निकार पु० नि+क-णिच् घ । मारणे, परिभयकरण । निकुञ्ज न० निःशेषेण को जायते जन-ड ४० । लतादिपिहित स्थले । निकुम्भ पु० नि-स्क नभ-अच् प० । कुम्भकर्ण राक्षमते, दन्तरक्ष च गौरा० डी निकुम्भीत्यत्र ।
स्थायां देव्याञ्च । निकम्भिला स्त्री० लङ्कायाः पश्चिमभागस्थायां गुहायां तत्निकुरम्ब न० नि+कुर-शब्द अम्बच । समूहे। निकृत वि. नि+-। परिभूते, उपद्रुते, प्रत्याख्याते, बञ्चिते,
नीचे, शठे च । नितति स्त्रो० नि+क-तिन् । शाय, चेपे, तिरस्कारे, दैन्य च । निकृष्ट नि. नि+कृष-क्त । जात्याचारादिभिनन्दिते, अपतष्टे, अधमे । निकेत पु० नि+कित-निवासे अाधारे घञ् । ग्टहे, निकेतने, । निकेतन न नि+कित-निवासे अाधार ल्यद । ग्टहे | कर्मणि ल्य ट।
__ पलाण्डौ पु० । निकोचक पु० नि+कुच-शब्दे वुन् । अक्षोटवने । निकोठक पु० नि+कुठि-बुन् ४० नलोपः यचोटवृक्ष । निक(का)ण पु. नि+कण-अप, घञ् या । वीणायाः शब्द । निक्षिप्त त्रि० नि+धिप-क्त । न्यस्त, स्थापिते, (गछित) । निक्षेप पु० नि+शिप-कर्मणि घञ्। अन्यस्मिन् अर्पिते खधनादी, - शिलिहस्ते संस्कारार्थ प्रदत्त च | भावे घञ्। स्वद्रव्यस्यान्धरिझन्
विश्वासात् स्थापनरूले “खद्रव्य यदि विश्वानात् निक्षिपत्या विशझिते। निक्षेपो नाम तत्प्रोक्त व्यवहारपद बुधैरि” त्यक्त व्यवहारभेदे च ।
For Private And Personal Use Only