________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६३५ 3
निःश्रेणिणो) स्वी० निर्गता श्रेणिः पंक्तिरत्र । वंशनिर्मिते मौ
___ पाने, खजरीवक्ष च । निःश्रेयस न० नितराम् श्रेयः नि० अच् समा० । मोशे, मङ्गले,
विज्ञाने, भनौ, अनुभावे च । नि:श्वास पु० निर+श्वस-घञ्। मुखनासाभ्यां निर्गते बायौ। निःसत्त्व त्रि निर्गतं सत्त्वं यत्र । धैर्य शून्ये, बलम्यून्ये, प्राणिशून्ये च । निःसम्यात पु० निर्गतः सम्पातो गतायत यस्मात् । अई रात्र । निःसरण ननि:सरत्यस्मात् निर्+सू-अपादाने ल्युट । गेहादिबारे ।
भाने ल्युट् । निर्गमे, मरण निर्वाण च । करणे ल्य ट् उपाये । निःसार पु. निर्गता मारात् । शाखोटवृक्ष, श्योनाकक्ष च । मा.
ररहिते नि ! कदलीट क्ष स्त्री० । निःसारण न० नि: सार्य तेऽनेन नि स-णिच्-ल्यु ट ग्टहा
दिभ्योनिर्गमपशे । निःस्न हा स्त्री निर्गच्छति स्नेहो यस्मात् । अतसीने (लसिना)
स्नेहशून्य नि। निःस्राव पु० निःखवति स्त्रु-श । (माड़) (फेय) भक्तरसे । निःस्व पु. नास्ति स्वमस्य । दरिते।
[निवड्व च । निकट न० नि+बदार्थ कटच् । नि+कट-अच् वा । ममीमे निकर पु० नि+क-अप समूहे, सारे, न्यायदेये, वित्त, निधौ च । निकर्षण न. निर्गतः कर्षणात् । ग्रामादौ ग्टहादिरच नाथं परि
चिन्ने देशे, वहिर्विहरणभूमौ च । निकष(स) पु. नि+कप (म) अच् च वा | (कष्टीपाथर) कषपाषाणे
शाणे, अस्त्रादितीक्षा तासाधने पाषाणादौ च ।। निकषण न० नि+क-भावे ल्युट । उल्लखने । निकषा अय. नि+कप पा निकटे, मध्य च । राचममातरि स्वी० । निकषात्मज पु० ६त०। राक्षसे निकपाङ्गजादयोऽन्यत्र । जिकषोपल पु० कर्म । शाणे । स्वर्णादिकषणासाधने प्रस्तरे च (क
टोपातर)।
For Private And Personal Use Only