________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६३४ j
शब्दाय दारु | द्वारोड़ स्ये काखण्ड
सादा न० नामा
झनकाठ )
नासालु पृ० नासाये नासिकाशब्दात् चलते पर्याप्रोति काल उग | कट फलवृच्त े तत्फलचूर्णयोगे हि नासिकाशब्दो भवति । नासिका स्त्री० नाम - ख ल | गन्वग्राह केन्द्रियभेदे नासायाम् । नासिक्य वि० नासिकाये हितं तत्र भवो वा यत् । नामाभवे, ना
"
माहिते च । नासाभावयोरश्विनीकुमारयोः पु० द्वि० ० | नासोर न ० नास - ईरन् । अग्रसरे सैन्टो, सेनामुखेच | अतरे बि० । नास्ति अव्य० अस्तीति विभक्तिप्रतिरूपमव्ययं सुप् सुपेति नज् शब्देन स० | अविद्यमानतायां, सत्त्वाभावे यथा व्यस्ति नास्ति न जानाती” ति चाणक्यः ।
नास्तिक वि० नास्ति परलोकस्तत्साधनमदृष्ट, तत्यानीश्वरो वा इति मतिरस्य उन् । परलोकाभाववादिनि तत्साधनादृष्टाभावत्रादिनि, तत्माक्षिण ईश्वरस्यासत्त्वत्वादिनि च चार्वाकादौ ।
नास्तिकता स्त्री० नास्तिकस्य भावः । मिथ्याहटी परलोकाद्यभावज्ञानस्य मिथ्यात्त्वात् ।
नास्तिक्य न० नास्तिकस्य भावः कम वा यत् । शास्त्रोक्तषु फलवत्कर्मसु अफलताबुद्दौ!
०
निर्जने रहसि |
नि अव्य • नह-डि | निवेशे, म्टगार्थे, नित्या, स ंशये, कौशले, नेपे, उपरमे, सामीप्य, आदरे, दाने, मोने, अन्तर्भावे, बन्धने, राशौ, धोभागे, विन्यासे, विश्वये, निषेधे, च । निःशलाक त्रि निर्गतः शलाकायाः निर्गता शलाका यस्मात् वा । [ शीघ्र शल्यं निर्गच्छति ! निःशल्या स्त्री० निर्गतं शल्यं यस्याः पूत्र० । दन्तोटने । तत्मवने । निःशेष वि० निर्गता शेषात् प्रा०५० | निखिले सकले । निःशोध्य वि० निर्गतं शोध्यममात् ५० निर्मले, हट े, शोधिते च | निःश्रय गौ स्वी० निःशेषेण श्रयत्यमया श्रि- ल्युट् ङीप् | अधिरोहिण्याम् (रु) !
For Private And Personal Use Only
V