SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्र नारायण: खामी त्यक गङ्गायाः प्राहा वधिहस्तचतुष्टयमितस्थाने । [चित्तात्म के विधान दे । नाराय वलि पु० रूट य क स्तानां पापण्डदीनां . मायनारायणो स्तो. "जलाय ना नराधारा समुद्र शयनापि ना | नारा यणो ममा ख्याता नरनारी प्रकीर्तिते”त्य कायां विषण शकौ लक्ष्मयां, दुर्गायां, नारायणि नमोऽस्तु ते” इति चण्डी गङ्गायां, शतावाञ्च। नारिकेल पु० नल-दूण नालिः केन वायुना जलेन वा इलति चलति इल-क कर्म ० रलयोर क्यम् । स्वनामख्याते हो । नारीटा स्त्री० नारीभिरिष्टा । मल्लिकायाम् । नाल न० नल-ज्वलादि. ण । काण्डे, उत्पलादिदण्डे, मृणाले न स्त्री० । “नाला मृणालाग्रभुजो भजाम” इति नै। नालि(लो) स्त्री० नल-दूग वा ङीप । देहस्थशिरायाम्, शाकभेदे, पद्मादिदण्ड च । सज्ञायां कन् । श्वेतक लम्बधाम्, नाटीशाके, धर्ममयकशायाम्, इस्तिकर्णवेधन्याम्, भाले,चुलिच्छिद्र, वेणुभा. जने, दण्डात्म के काले च । नाहिता स्त्री० नल-णिच क्त । स्वनामख्याते शाक भेदे । नालोक पु० नाल्या कायति के-क । मुखमात्र लौहस युक्त अन्न छिद्र शरभेदे, शरीरे च । पद्मगड न. । नाविक पु. नाबा चरति ठकः । कर्णधारे । नाय लि. नाया तीर्य तेऽसौ नौ-यत् । नौतायें देशे । ना पु० नश-घज। पलायने, अदर्शने, निधने, अनुपलम्भे च । नासत्य पु० वि० ५० | नास्ति असत्य ययोः नञ् प्रकल्या, नासो न्य जतः त्यज-ड नि वा । अश्विनीकुमारयोः तौ हि सूर्य ते. जोऽमहमानाया सजाया: उत्तरकुरुप अवरूप कृत्वा तपस्सन्याः अश्वरूपधः रिणा सूर्येण संगतायाः छ,न्य पुरुषधिया तदेतो मासा रवण त्यज न्यासानाशात्यागेन जातावित पुराणकथा । नामा स्त्री॰नास-शब्द अ । नासिकायां गन्धमा केन्द्रियभेदे, शब्द च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy