________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७ ]
अनातप पु. प्रा+तप-अच् न त अातपस्य रौद्रस्थाभावे छायायां
च । ब० । ग्रात पम्पून्य वि० । अनात्मन् पु० अतति सातत्य न तिष्ठति अत-मनिम् अप्राशस्त्य भेदार्थ
च न०१०। यात्मभिन्न, अपकष्टात्मनि देहादौ "अप्राप्तः प्राप्यते योऽयमत्यन्तं त्यज्यतेऽथ बा | जानीयात्तमनात्मानौं वुद्धानं वपुरा
दिकम्” इति प्रतिपादिते च । अनादर पुः श्रा+3-अच् श्रादरः गौरवहेतुका सम्मानना विरोध
नज त० | परभवे, तिरस्कारे च तस्य अादरविरोधित्वात् । ब।
यादरमून्य त्रि अन दि ए० आदि: कारणम् पूर्वकालो वा स नास्ति यस्य परमेश्वरे ।
नाति आदिः प्राथमिको यस्मात् ५ ब० । हिरण्यगर्भ पु० तस्व
सृष्ट': प्रथमोत्पत्त: । आदिशून्य त्रि। अमान न० अननमन : अन-अच् अन जीवनम् अमयति रजति
अम-छानि | अोरोगे । नामशून्य मन्त्रमासे पु० तस्य वैदिक
कनिह तयाऽनामत्वात् । नामशून्ये नि । अनामय पु० अम-घञ अाम ताप यात्य ने न या क ामयो रोगः
न० त० । रोगाभावे ग्रारोग्य । २० ब । रोगशून्य वि० । अनामा स्त्री० ब्रह्मणः शिरवर दनमाधनतया ग्रहणायोग्य त्वात् ना स्त
नाम ग्रहणयोग्य यस्याः ब° मनन्त त्वात् डाम् । स्वनामप्रसिद्धायां मध्यमकनिष्ठयोः मध्यगायामङ्ग ल्याम् । स्वार्थ क अनामिका. म्यत्र । तया हि शिवेन ब्रह्म शिरश्चिन्न मिति पुराणे प्रसिद्धम्
अतएव तस्या पवित्रीकरणार्थ पविलनामक कुशधारण क्रियते ।। अनायास पु. ग्रा+अस--घा अल्पार्थे न०० | प्रयत्नाभावे, अ
ल्प प्रयासे, अले गे च | ब° । प्रयत्नशून्य वि० । अन्नाय स त न० अनायासेन अल्पंप्रयत्न न कृतं न० त०। अल्पा
यासेन साध्य काधादौ । अनारत न० प्रा+रम-न प्रारतं विरतिः कात्यन्ताभावे न० त० । स
न्त ते, अविरते अबिछ दे च | ज० । तहति लि० ।
For Private And Personal Use Only