SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६३२ ] नामशेष वि. नामव शेषो न देहारिरख । मृते । नाममात्र शेपो __ यत्र | मरणे पु० । नायक पु० नी-एव ल । नेतरि, स्वामिनि, प्रभौ हारमध्यमणौ, सेना पतौ फूट ङ्गाररसावलम्बने पत्य पपत्यादौ च । प्रापयितरि च त्रि' । नायिका स्त्री॰ नी-ख ल । टङ्गाररसाल बने भार्यादौ, दुर्गायाः सहचरीषु उपचण्डादिषु च | नार पु० नरस्यायम् अण् । बाल के, जले च । 'पापो नारा इति प्रोक्ला' दूत मनुः । परमात्म सम्बन्धिनि मनुष्यसम्बन्धिनि च लि. ''नार स्पधा तु सस्नेह मिति स्मृति: । नरामयां समूहः अग् । नरसम हे न०॥ नारक पु० न्ट-वन् प्रज्ञाद्यण् । नरके। नरके भवः अण । नरकस्थे वि• । : भोगिनि जीवे ।। नारकिन् त्रि० नारक भोग्य व नास्त्यख इनि। नरकयातना नारङ्ग पु० न अरङ्गः अरञ्जनं यस्य । स्वनामख्याते जम्वीरभेटे पिप्मली रसे, विटे च | गर्जरे न० । नारद पु. नारं जलं ददाति दा-क | "नारं पानीय"माय कं तत् पित्तभ्यः सदा भवान् । ददाति तेन ते नाम नारदेति भविष्यती' त्य ननिर्वच न युते मुनिमेदे । नारमनान' द्यति दो-क, नारं ज्ञानं ददाति दा-क वा। मुनिभ दे तत्मोतो पञ्चविंशतिसहस्त्रात्म के महापुराणे न । नारदीय न० नारदेन प्रोक्तम छ । उपपुराणमे दे । नारसिंह न० नरसिंहमधिकृत्य कृतः ग्रन्थ इत्या । उपपुराणभे दे । नाराच न० नराणां समूहः नारमा चमति चम-ड । सबलौहमय अस्लम दे । नारायण पु० "ग्रापो नारा इति प्रोक्ता आपो वे नरखनवः । ता यदस्यायन पूर्व तेन नारायणः स्वः” इति मन त निर्व चनवति विष्णौ। नारयण क्षेत्र न० त० । "प्रवाहमवधिं कृत्वा याबदस्त चत्त दयम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy