________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ३३१ ]
नअर्यनगब्द न समासे नान्तरीय' ततः खार्थे कन् । अवश्यम्भा--
विनि, ब्याप्त च । नान्दी स्वी० नन्दन्ति देवाः पितरो वा यत्र नन्द-इन् डीपट ।
सम्म हौ । “नान्दीश्राद्ध ततः कुर्य्यादित स्मृतिः, नाटकादौ स्तनधारेण कर्तव्य “देव द्विजन्टपादीनामाशीर्वादपरायणाः । नन्दन्त्रि
देवता यस्मात्तरमानान्दी प्रकीर्तिते” त्यत मङ्गलाचरण दे च । नान्दोमुख पु० नान्द्यर्थ दृार्थ बन्धनान्वित मुखौं यस्य । कूपादिमु.
खबम्वने पटे । नान्दी विस्तदर्थं श्राई चामुख यस्य । नान्दीश्रा
भुजि पिट गणे । मालादौ स्त्री. डीम् ।। नादीवादिन् पु. नान्यथं वदति वादयति वा । नाटकादौ नान्दीक,
सूत्रधारे, तदर्थ हादिवाद के नटादौ च । नापित पु० छुरकर्मकार के जातिमे दे ।। नामि पु. नहान्त यत्र नरपतेऽनेन वा नह दज भान्नादेशः ।
बादशप चक्रस्य मध्य, रथचक्रस्य वामपिण्ड्याम, चलिये च। मृगमदे स्वी० | प्रारयङ्गभेदे (नार) पु० स्त्री• । स्त्रीत्व' वा
ङीप । प्रधाने, मुख्थे नि । नामिज पु० नाभौ विष्णु नाभौ जायते जन-ड | चतुर्मुखे ब्रह्मणि,
नाभिजन्मादयोऽप्यत्र । नाम अव्य. नामयति नम-णिच् ड | स्वीकारे, विस्मये, सारण सम्भा~
वनायां, निन्दायां प्राकाश्ये, विकल्प, अलीके, कोपे च । नामकरण न० नाम क्रियतेऽल क-ल्य ट । 'दशमेऽहनि पिता नाम
कुर्य्या'दिति युत्य त दशमादिदिने कर्तव्ये संस्कारभेदे । न.मधेय न० नामैव साथै धेय। नामनि याचकशब्द संज्ञायाम्
'वाचारमणं विकारो नामधेय मति सुतिः । नाम नम• नरयतेऽभिधीयतेऽयो नेन नामसीमनिति नि० । प्रा.
काशादिप्रपञ्चार्थबोधके सजाश द, व्याख्यायाम् तानि च पञ्च 'उग्णाद्यन्त वदन्त च तडितान्तं समासजम् । शब्दानुकरणं चेति नाम पञ्चविध स्तमित्य क्त: ।
For Private And Personal Use Only