SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३३१ ] नअर्यनगब्द न समासे नान्तरीय' ततः खार्थे कन् । अवश्यम्भा-- विनि, ब्याप्त च । नान्दी स्वी० नन्दन्ति देवाः पितरो वा यत्र नन्द-इन् डीपट । सम्म हौ । “नान्दीश्राद्ध ततः कुर्य्यादित स्मृतिः, नाटकादौ स्तनधारेण कर्तव्य “देव द्विजन्टपादीनामाशीर्वादपरायणाः । नन्दन्त्रि देवता यस्मात्तरमानान्दी प्रकीर्तिते” त्यत मङ्गलाचरण दे च । नान्दोमुख पु० नान्द्यर्थ दृार्थ बन्धनान्वित मुखौं यस्य । कूपादिमु. खबम्वने पटे । नान्दी विस्तदर्थं श्राई चामुख यस्य । नान्दीश्रा भुजि पिट गणे । मालादौ स्त्री. डीम् ।। नादीवादिन् पु. नान्यथं वदति वादयति वा । नाटकादौ नान्दीक, सूत्रधारे, तदर्थ हादिवाद के नटादौ च । नापित पु० छुरकर्मकार के जातिमे दे ।। नामि पु. नहान्त यत्र नरपतेऽनेन वा नह दज भान्नादेशः । बादशप चक्रस्य मध्य, रथचक्रस्य वामपिण्ड्याम, चलिये च। मृगमदे स्वी० | प्रारयङ्गभेदे (नार) पु० स्त्री• । स्त्रीत्व' वा ङीप । प्रधाने, मुख्थे नि । नामिज पु० नाभौ विष्णु नाभौ जायते जन-ड | चतुर्मुखे ब्रह्मणि, नाभिजन्मादयोऽप्यत्र । नाम अव्य. नामयति नम-णिच् ड | स्वीकारे, विस्मये, सारण सम्भा~ वनायां, निन्दायां प्राकाश्ये, विकल्प, अलीके, कोपे च । नामकरण न० नाम क्रियतेऽल क-ल्य ट । 'दशमेऽहनि पिता नाम कुर्य्या'दिति युत्य त दशमादिदिने कर्तव्ये संस्कारभेदे । न.मधेय न० नामैव साथै धेय। नामनि याचकशब्द संज्ञायाम् 'वाचारमणं विकारो नामधेय मति सुतिः । नाम नम• नरयतेऽभिधीयतेऽयो नेन नामसीमनिति नि० । प्रा. काशादिप्रपञ्चार्थबोधके सजाश द, व्याख्यायाम् तानि च पञ्च 'उग्णाद्यन्त वदन्त च तडितान्तं समासजम् । शब्दानुकरणं चेति नाम पञ्चविध स्तमित्य क्त: । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy