SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३० सुनिभद च । चक्रमिति प्राइस्तमानाधः समुगवा" इत्य को नाभिस्थ नाड़ी निस्मरणचक्रभेदे। नाडिजङ्घ पु० नाड़ीव जङ्घाऽस्य । काके, ब्रह्मणः प्रिये वकभेदे, नाडीतरङ्ग पु० नाड़ी तरङ्ग इव यस्य । कक्कोले । नाणक पु. न अपकः कुत्सितः नञर्थनशब्देन स० । प्रथस्ते, मुद्रा चिह्निते निश्कादौ न० "तुलाशासनमानानां कूटक्क्षत् नाग कस्या चे"ति स्मृतिः । नाथ उपतापे प्रार्थने च पर०, बाशी दे आत्म०, भक० ऐश्ये अकर सेट । नाथति अनाथीत् आशिषि नाथते अनाथिष्ट । णिचि अननाथत् । नाथ पु० नाध-ऐये अच् । अधिपे खामिनि, प्रार्थनीये त्रि० । नाथवत् वि. नाथोऽस्त्यस्य मत मस्य व । पराधीने परतन्त्र । नाथहरि पु० नाथं हरति हृ-इन् । पशौ । नाद पु० नद-घञ् । शब्द, अई भावात्मके अई चन्द्राकृतिव्य ज्य अनुस्खारवल्य वर्णे, 'नाभेरूई हृदि स्थानात् मारुतः प्राण संकः । नदति ब्रह्मरन्धान्त तेन नादः प्रकीर्तित" इयत, “याकायाग्नमरुज्जातो नाभे रुई समुचरन् । मुखेऽभिव्यक्तिमापनः यः स नाद दूतीरित” इत्यु न च प्राणवायुत्तिभेदे च । नादेय न. नद्या नदस्य वा इदम् ढक् | सैन्धवलवणे सौवीराजने नदीनदसम्बन्धिजले च । काशटप वेतसयक्ष च पु० । नदी भवे त्रिः। नागरङ्ग, जयायां, पताकायाम्, अम्ब वेतसे, भ, मिज---- म्वनाम्, अग्निमन्थे, जवायां, काकजम्वनां च स्त्री० डीप । नाध नाथार्थ भ्वा० अा० स० सेट् । नाधते अनाधिष्ट । नाना अव्य • न+नाञ् । विनार्थे, अनेकार्थे, उमयार्थ च । नानाकन्द T० नाना कन्दा यस्य । पिण्डालौ। वहुविधमले त्रि०३ नानार्थ त्रि. नानाविधा: अर्थाः अभिधेयानि प्रयोजनानि वा यस्याः ___ बविधाभिधेये, बहुप्रयोजने च । नान्तरौयक त्रि० अन्तर प्रतिबन्धादिना व्यवधान' तदनुभवति छ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy