________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३०
सुनिभद च ।
चक्रमिति प्राइस्तमानाधः समुगवा" इत्य को नाभिस्थ नाड़ी
निस्मरणचक्रभेदे। नाडिजङ्घ पु० नाड़ीव जङ्घाऽस्य । काके, ब्रह्मणः प्रिये वकभेदे, नाडीतरङ्ग पु० नाड़ी तरङ्ग इव यस्य । कक्कोले । नाणक पु. न अपकः कुत्सितः नञर्थनशब्देन स० । प्रथस्ते, मुद्रा
चिह्निते निश्कादौ न० "तुलाशासनमानानां कूटक्क्षत् नाग कस्या
चे"ति स्मृतिः । नाथ उपतापे प्रार्थने च पर०, बाशी दे आत्म०, भक० ऐश्ये अकर
सेट । नाथति अनाथीत् आशिषि नाथते अनाथिष्ट । णिचि
अननाथत् । नाथ पु० नाध-ऐये अच् । अधिपे खामिनि, प्रार्थनीये त्रि० । नाथवत् वि. नाथोऽस्त्यस्य मत मस्य व । पराधीने परतन्त्र । नाथहरि पु० नाथं हरति हृ-इन् । पशौ । नाद पु० नद-घञ् । शब्द, अई भावात्मके अई चन्द्राकृतिव्य ज्य
अनुस्खारवल्य वर्णे, 'नाभेरूई हृदि स्थानात् मारुतः प्राण संकः । नदति ब्रह्मरन्धान्त तेन नादः प्रकीर्तित" इयत, “याकायाग्नमरुज्जातो नाभे रुई समुचरन् । मुखेऽभिव्यक्तिमापनः यः स
नाद दूतीरित” इत्यु न च प्राणवायुत्तिभेदे च । नादेय न. नद्या नदस्य वा इदम् ढक् | सैन्धवलवणे सौवीराजने
नदीनदसम्बन्धिजले च । काशटप वेतसयक्ष च पु० । नदी भवे त्रिः। नागरङ्ग, जयायां, पताकायाम्, अम्ब वेतसे, भ, मिज----
म्वनाम्, अग्निमन्थे, जवायां, काकजम्वनां च स्त्री० डीप । नाध नाथार्थ भ्वा० अा० स० सेट् । नाधते अनाधिष्ट । नाना अव्य • न+नाञ् । विनार्थे, अनेकार्थे, उमयार्थ च । नानाकन्द T० नाना कन्दा यस्य । पिण्डालौ। वहुविधमले त्रि०३ नानार्थ त्रि. नानाविधा: अर्थाः अभिधेयानि प्रयोजनानि वा यस्याः
___ बविधाभिधेये, बहुप्रयोजने च । नान्तरौयक त्रि० अन्तर प्रतिबन्धादिना व्यवधान' तदनुभवति छ
For Private And Personal Use Only