SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org { ६२८ } नागाह्व ननागेन युक्ताता यस्य । हस्तिनापुरे | नागाह्वयादयोऽप्यत्र । नागौ स्वी० नाग+पुंयोगे ङीप् । सर्पयोषिति, हस्तियोषिति च । स्थौल्य जनपदेत्यादिना ङीप् । स्थूलगुपयोगात् हस्ततुल्याम् स्त्रियाम् । दीर्घगुणयोगात् सर्पतुल्यायान्तु स्त्रियां न ङीप् किन्तु टाप् । नाचिकेतस् पु० अग्नी ऋषिदे, तत्प्राप्ते, वेदोक्त उपाख्यानमेदे च । जाट पु० नट-घञ् । न्टत्य े, कर्णाटदेशे च । नाटक पु० कामाख्या स्थ पर्वतभेदे, "नाटक' ख्यातवृत्तं स्यात् पञ्चमविसमन्वित” मित्याद्य कलल मा० ६५० हव्यकाव्य भेदे न० 1 नाटयति चुरा० नट- खुल् | नर्त्त के लि० । Acharya Shri Kailassagarsuri Gyanmandir नाटाम्ल पुढे (तरमुज) लतापन से | नाटार ए० नटस्यापत्यम् व्यारम् । नटख पुत्त्रे । नाटिका स्त्री० नाटकप्रभेदे | प्रासादसम्मुखस्य गृहे । नाटेय(र) नश्या व्यपत्यम् ढक् । नव्या अपत्ये । ढक् । नाटेरोऽप्यत्र । नाट्य १० नटानां कर्म ष्यञ् । नटकर्त्तव्ये न्टत्यगीतवाद्यरूपे त्रिके । नाट्यगाला स्त्री० नाथस्य नायार्थं बाला | ( नाटमन्दिर) | दे [तस्तिरस्तु वाचस्पत्य े । नाच्योति स्वी० नाय नटकर्मणि ভक्तिः । नाटकविषये वचने नादिवम पु० नाड़ीं वंशनलीं धमति मा - खग् धमादेशः मुम् ह्रस्वश्च । वर्णकारे | [(नालिताशाक) I नाडिपत्र पु० नाडीमय पत्र यस्य पृ० हखः । नाड़ीचशा के | नाडि (डो) स्त्री० नड-भ्रंशे चु० नड-इन् । वा ङीप् । देहस्थायां शिरायां, गुच्छस्य काण्ड, नाले, व्रणभेदे, गण्डदूर्वा, पटिपलात्मके काले, जगभेदे, वंशनल्यां च | ना (डि) डीका स्त्री० नाड़ी बाल विद्यतेऽस्य ठन् वा ह्रस्वः (कलम्बी) शाके “कुसुम्भ ं नाडिकाशाक” मिति स्मृतिः पट्टशाके पु० । नाडीच पु० नाडि चमति चम- ड | (नालिता ) शाकभट्टे | नाडीचक्र न० " नाडीमण्डलमासाद्य कुक्कुटाण्डभित्र स्थितम् । नाडी For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy