________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६२८ ]
नागफल पु० नागाकार फलमस्य दीर्घत्वात् । पटोल भेदे (धुधुन्न) । नागबला स्त्री० नागानां दन्तिनां बलौं यस्याः ५ व०। ( गोर न..
चाकुलिया) लता दे । नागमा ट स्त्री०६त । कद् समाख्यायां कश्यप पत्न्याम्, मनसा देव्याञ्च । नागमार पु० नाग हस्तिन मारयति भू-णिच -अण् । भगराज
तद्भक्षण हि हस्तिनो नाशः । हस्तिमारके त्रि । नागयष्टि स्त्री० नागाश्रयार्था यष्टिः । (रह काठ) पुश्करिण्यादौ अ
टानां नागानां मध्ये उच्च,तनामानुसारेण तदीशस्थाश्रयत्व न कल्पिते
दीघय पाकारे काठे । नागर लि. नगरे भवः । विदग्ध । अग राति अगरः न अगरः ।
देवरे, नागरङ्ग, जम्बीरभेदे, सुस्तकमे दे च (नागरसुधा) । नागरक पु० नगरे भवः ततः कुत्सितार्थे प्रावीण्ये या वुञ्। चौरे,
चित्रलेखनकारे शिल्पिनि च । नागरधन पु. नागराख्यः धनः सुस्तकः । (नागरमुथा) मुस्तकमे दे। नागरग०नागस्य विन्द रस्येव रगोरागो यत्र । जम्बीरभेदे नाराङ्गो) नागरमुस्तक पु०नकर्म। खनामख्याते मुस्तकमे दे । नागरमुस्ताम्यत्र नागराज पु. नागानां सोया हस्तमां च राजा टब समा० । ___ अनन्ते-उपें, ऐरावते-गज च ।
[लिङ्ग च। नागलता स्त्री० नागाकारा नागलोकस्य या लता । ताम्ब ल्यां पुरुषनागलोक पु० त० । पाताले | [ताम्ब ल्याम् नागवलवादयोऽप्यन । मागवल्लरी स्त्री० मागाकारा मागलोकस्य वा यजरी लता । नागस भव न० नाग सीस सम्भयोऽस्य | सिन्दूरे । नागमोता स्त्री. नाग इव स्फोता । नागदतीबज्ञ, दन्ती टन च । नागहनु पु० नागस्य हस्तिनो हनुरिख । नखनामगन्धद्रव्य । नागहन्त्री स्त्री० नागान् सर्पान हन्ति च् डीप' । बन्ध्याकर्फयाम् ।.. नागान्तक पु० ६ त० । गरुडे | नागारातिरप्यत्र बन्ध्याकर्कच्याञ्च । नागालाबु स्त्री० नाग: नागकुम्भ इवालाब:। कुम्भा कारायां लुम्बधाम् । नागाशन न० नागान् अनाति अश-ल्यु । गरुड ।
For Private And Personal Use Only