________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६२५ ]
नवमल्लिका स्त्री० कर्म • । नयमालिकायाम् पुष्पप्रधाने वृक्षोंदै । नवम लि. नानां पूरण: डटि मट् । भवसंख्या येन पूर्यते तस्मिन्,
चन्द्रस्य नवमकलाक्रियारूपे तिथिम दे स्त्री० ङीप । . नवमालिका स्त्री० कर्म० । स्वनाम ख्याते पुष्पप्रधाने वृक्षम दे । नववधू स्त्री० कर्म० | नवोढ़ायां स्त्रियाम् । [आगमने । नव बवागमन न० ६ त० | नववध्वाः प्रथमतः पिटग्टहात् पतिग्टहे नवरत न० नयानां रत्नानां समाहारः । 'मुक्तामाणिक्यवैदूर्य गोमेदा
वनविद्रमौ । पद्माराग मरकत नोलञ्चे'त्य त प नयस रत्ने प । 'ध व नरिक्षपणकामरसिंह शङ्कवेतालमट्टघटकरकालिदासाः । नित्यं वराहमिहिरच नगापि रत्नान्यास स्तथावररुचिरित्य के घु नासु
विक्रमादित्यसभ्य बुधेघु । नवरात्र न० नवानां रात्रीणां समाहारः अचममा० । आश्विन्यादिमा
सेष शुक्ल प्रतिपदावधि शुक्लनवमीपर्यन्ते। नासु तिथिप तद्दिवसेषु कर्तय ब्रतमे दे च । 'चैत्र ऽश्विने तथापाढे माघे कार्योमहो. स्मरः । नवरात्रे महाराजे' ति देवीभागवते नवस दिवसेष्वपि नव
रात्रशदप्रयोगः । नववस्त्र न. कम० । अनाहते नृतने वसने । मवशायक पु० 'गोपोमाली तथा लो तन्त्री मोदकवारुजी । कुलाल:
कर्मकारश्च नापितो नव शायका' इत्य कोषु जातिभेदेष । नववाह न० कर्म । एकादशाहकर्तव्य पाई। नवसूतिका स्त्री० नवं स्तूत' प्रसवोऽस्यस्याः ठन् । धेनौ, नूतनप्रा.
तायां गवि । नवान्न न० कर्म | नवीनान नवमन्नं यत्र। नवानागमकाले 'नबोदके ___ नवान्ने च ग्टहप्रच्छादने, तथा पितरः स्म हन्त्यन्नमितिस्मृतिः । 'नवोन लि. नव+ख । नतने । नवोदक न० कर्म० । नवजले। मयभुदकं यत्न । रबेरा नक्षत्र स्थिति
समये सौराहास्य कतिपयदिने ।
For Private And Personal Use Only