SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६२४३ मली स्त्री० नल-अच् गौरा० डीष । मनः शिलायो, विद्रुमलसायामु नलिकायाञ्च । (नालताशाक) । नल्व पु० ननु-त्र | चव शतहस्तमित देणे, हस्त चतुः शते च । नव पु० तु अप । स्तके, रक्त पुनर्नवायाञ्च । अच् । न तने त्रि० । नवग्रह पु० कर्मः संज्ञात्वात् न विगु: । “स्वर्य चन्द्रौ मङ्गलच बुध श्वापि गृहस्पतिः शुक्रः शनैश्चरो राहुः केतवश्च नवग्रहा" इत्य न घु नबसु पहेघ तेषां स्थानादि वाचस्पत्य । नवति स्त्री० नव दशतः परिमाणमस्य नि० । (नब्बुद) समयाभ दे । नवदल न० कर्म० । कमलकर्णि कासमीपस्थे दले, नूनने पत्र च । नवदुर्गा स्त्री० कर्म० संज्ञायाम् न द्विगुः । 'प्रथमा शैलपुत्री च द्वि तीया ब्रह्मचारिणी । तीया चन्द्रघण्टे ति कुष्माण्डेति चतुर्थिका । पञ्चमी स्कन्दमातेति षष्ठी कात्यायनीति च । सप्तमी कालरात्रि महागौरीति चाष्टमी । नवमी सिद्धिदा प्रोक्ता नव दुर्गा मता भुवी"त्यु तास शैलपुत्त्रवादिषु नवसु दुर्गामूर्ति घु।। नवद्दारपुर न० ना द्वाराणि यत्र ताशपुरम् । दे हे तत्वहि श्रोत्रे, चक्षुषी, नासिके च मुखमेकमिति ऊर्द्ध स्यानि सत, हे पाय पस्थे अधः इति नव छिद्ररूपाणि द्वाराणि सन्ति । "नवद्वारपुरे देही" ति गीता । नवधा अव्य० नवन्+प्रकारे धाच । नवप्रकारे । नवधातु पु० कर्म? संज्ञात्वात् न विगुः 'हेमतारारनागाश्च ताम्ररने च तीक्ष्णकम् । कांखञ्च कान्तलौहञ्च धातको नव कीर्तिता' त्य ने हेमादिषु नवस ।। नवन् वि. व० । नु-यानि । (नय) संख्याभ दे । नवनीत न० नवं नीयते स्म नी-क्त | (माखन) पयः सारभेदे ।' नवनीबक न. नानीतस्य विकारः कन् । एते । नवपत्रिका स्त्री० कदली दाडिमी धान्य हरिद्रा मानक कचुः । विल्वोऽशोको जयन्ती च विजेया नवपत्रिका' इत्य कायाम् नवसु कदल्यादिषु पत्रिकास। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy