________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६२६ ]
नवोइत न० कर्म० ! नवतीते, नतनोड़ तमात्र त्रि० । नथ त्रि. नु-यत् । नतने । रकपुनर्नवायां पु० । नष्ट त्रि. नश-न । तिरोहिते, दर्शनायोग्य, ध्वस्त च । नष्टचन्द्र पु० "नष्टश्चन्द्रो न दृश्यश्च भाद्र मासि सितामिते । चतुर्थ्यां
मुदितोऽशुद्धः प्रतिषिद्धो मनीषिभितरिय को मौरमाद्रमासे उभय
पक्ष चतुर्थ्यासदिते चन्द्रे। नष्टचेष्टता स्त्री. नटा चेष्टा यस्य तस्य भावः तत् । हर्ष योकादिभिः सर्वचेष्टाराहित्य ।
स्मार्त वह्नौ, निरग्नौ च । नष्टाग्नि पु० नष्टोऽग्निर्यस्य । प्रमादादिना नटवैतानिकाग्नौ लुप्तनरेन्दुकला स्त्री० नटा इन्दु कला यस्याम् । चतुर्दशीयुक्त दर्थे ।
"चतुर्दश्यष्ट मे यामे दीणो भवति चन्द्रमा इति स्मृतेस्ता कामा
वास्यायां हि इन्दु कलाक्षयः । न स्य न० नसे हितम् । नासिकादौ अपसारादिरोगनिवारणार्थं नमि देये चूर्ण ।
[बलीव । मस्योत पु. नसि नासिकायाम् सम्यक जनः बा+वे-क (नाकफोड़ा नह अव्य० । न च ह च । प्रत्यारम्भे । नहि अयः । नह-दून् । निषेधे । महुष पु० चन्द्रवंध्ये स्टपमेदे, नागभेदे च । नहषात्मज पु० ययातिनामके न्टपे । नहुष पुत्त्रादयोऽप्यन । ना अव्य० नह-डा। निषेध । नाक पु० न कमक दुःखं बनास्ति यत्र | खर्गे । “यन्न दुःखेन संभिन्न
नच ग्रस्तमनन्तरम् । अभिलाघोपनीत च तत् सुख खःपदास्पद
मित्य कः खर्गस्य दुःखशून्य त्वम् । नाकिन् ए० नाको वासस्थानत्वे नारल्यस्य इनि । देवे | नाकु ९० नम-उ नाक्यादेशः । वल्मीके, पर्वते च । नाकुली स्त्री० नकुलस्थेदम् प्रियत्वात् अगा। कुकुटीकन्दे चविक,
(वडू) रामनायां यवतिलायां, श्वेतकण्टक्याञ्च । नाग न: न गच्छति अग; न छगः । मनुष्याकारेषु फणलाङ्गलविशिष्टेषु
For Private And Personal Use Only