________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स नरोत्तम' इत्य तो वैराग्यवति पुरुष हमे च नराणा
नरोत्तम' इति गीता । नर्तक पु० टत-दल । चारण, नलटणे च यादृश सत्यपाल स्यात्
गीत योज्यं च तादृशम् । मृत्यस्य धारणात् पात्र नर्तकः परिपरिकीर्तिन" इत्य त टत्याभिने नटे त्रि०। पित्वात्
स्त्रियां डीप । नर्तन न. ऋत-ल्य ट् । नृत्य । [न णत्वन प्रनई ति । नईशद्ध अक० गतौ सक० वा. पर० सेट । नई ति अनीत् नम्मद पु० नर्म परिहास ददाति दा-क । केलिसचिवे । परिहासदायके
त्रि० । मोमोद्भवायां दक्षिणस्थायां नद्या स्त्री० ।। नम्र्मन न० ढ-मनिन् । परीहासे केलौ । नल बन्धे भ्वा० पर० सक० सेट् वा घटा० । नलति अनालीत् ।
णिच नलयति नालयति । नल पु० नल-अच् । टपभ दे, चन्द्रवंश्ये, टपमे दे, वानरभेदे, श्राद्ध
देवे. पिटगणम दे, “कव्यवालस्तथा नल" इति पुराणमन्त्रः दैत्यभेदे च । पद्मन।
[पदार्थ, पर्वणि च । नल्क न. नल इव इवार्थे कन् । शाकास्थि, नाडीवत् सच्छिद्र नलकिनी स्त्री० नलक सच्छिद्रमस्थि अस्य दूनि | नवायाम् । नलकूवर पु० नलः कूवरों युगन्धरोऽस्य । कुवेरपुत्र । न लद न० नलं बन्ध गति वा द्यति दो-क । उशीरे । “स्थादस्या
नलदं विने"ति नैषधम् । पुष्प करथे, जटामांस्यां च स्त्री० । नलपट्टिका स्त्री० नलनिर्मिता पट्टिकेव । (दरमा) । कटभे । नल मौन पु० नलाश्रयः मीना । (चिड़ी) मत्स्यभ दे । नलिका खी० नल-खार्थे कन टाम् | नाद्याम्, सुगन्धिद्रव्यों दे च । नलित पु० नल-क्त । (नालता) शाकभ दे । नलिन न० नल-दूनन् | पद्म, शैवाले, तोये च । [कायाञ्च । नलिनी स्त्री० नलाः मन्त्यस्या इनि । पद्म घे, पद्मयुक्तदेशे, नलि. नलिनीख ण्ड न० नलिनी+समूहे खण्ड | पद्मिनीसमूहे ।
For Private And Personal Use Only