SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ५६ ] ७ कर्त्तव्य े गर्भस्य अनवरत वि. अत्र+रम् - भावे क्त अवतरम् तन्नास्ति यस्य ब० । मि. रन्तरे उत्कृष्ट च । [ संस्कारविशेषे स्वनाम्ना प्रसिद्ध । अनव तोभन न० सीमन्तोन्नयनानन्तर चतुर्थे नासि अवसरत्यत्र अव+स्टाच् अवसर: स नास्ति यस्य ब० | उचितकालविहीने | न०त० | अवतराभावे | अनवस्कर त्रि० वस्क्रियते शोध्यते अव+ऋ - अच् सुडागमः ाव - बकरो मलः स नास्ति यस्य ब ० | विमले । अनवसर उचित : काल : € Acharya Shri Kailassagarsuri Gyanmandir अनवस्था स्वी० श्रव+स्था - चाङ् व्यवस्थितिः न०त | छावस्थाभावे, तर्कदोषविशेषे, उपपाद्यस्य समर्थनाय उपपादकस्यानुसरण तर्कः यत्र उपपाद्योपपादक योर्विश्रान्तिर्नास्ति तादृशतक स्थानवस्थादिशेषः त तेन स तीन ग्राह्यः । अनवस्थान न० काप + स्था ल्युट् न० त० | व्यवस्थानाभावे । ब० । वायौ पु० । चञ्चलमात्र बि० । [ जनमून्ये लि० । अनशन काश+ ल्युट् न०त० । भक्षणाभावे, उपवासे च । ब० । भोअनस् न० अनिति शब्दायते अन-हुन् । शकट | करणे ल्युट् । चोदने । मातरि । खी । ० अनसूया स्त्रो० अरू कण्ड्ादिलात् यक्-ऋङ् न०त०] अनुया गुझेषु दोषारोपस्तदभावे, अतिमुनिपत्न्याञ्च । [ ङ्कीर्णवाकेन च । अनाकुल लि० न प्राकुलः न० त० । अव्यये, एकाग्रे, स्थिरे, अमअनाक्रान्ता स्त्री० श्राक्रमितुमयोग्या सर्वतः कराट कावृतत्वात् ग्रा+ क्रम-क्त न०० | क एटका रिटर्च । श्राक्रान्तभिन्न वि। अनागत वि० आ + गम - तू आगतः नन्त० | भाविनि ज्ञाते, अनुपस्थिते, व्यागमनकर्ट भिन्ने च | अनागतार्त्तवा स्त्री० क्तोः स्त्रीपुष्पवेद विकाशनस् श्रार्त्तवम्+ ऋतु+अण् न श्रागतमार्त्तव' यस्याः ब० । स्त्रीधप न्यायां लग्निकायां कन्यायाम् । क अनाचार पु० ग्रा+चर - घञ अप्राशस्त्य ऽभावे वा नञा त० | दाचारे, आचाराभावे च । ब ० | आवारहीने लि० | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy