________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ५६ ]
७
कर्त्तव्य े
गर्भस्य
अनवरत वि. अत्र+रम् - भावे क्त अवतरम् तन्नास्ति यस्य ब० । मि. रन्तरे उत्कृष्ट च । [ संस्कारविशेषे स्वनाम्ना प्रसिद्ध । अनव तोभन न० सीमन्तोन्नयनानन्तर चतुर्थे नासि अवसरत्यत्र अव+स्टाच् अवसर: स नास्ति यस्य ब० | उचितकालविहीने | न०त० | अवतराभावे | अनवस्कर त्रि० वस्क्रियते शोध्यते अव+ऋ - अच् सुडागमः ाव - बकरो मलः स नास्ति यस्य ब ० | विमले ।
अनवसर
उचित : काल :
€
Acharya Shri Kailassagarsuri Gyanmandir
अनवस्था स्वी० श्रव+स्था - चाङ् व्यवस्थितिः न०त | छावस्थाभावे, तर्कदोषविशेषे, उपपाद्यस्य समर्थनाय उपपादकस्यानुसरण तर्कः यत्र उपपाद्योपपादक योर्विश्रान्तिर्नास्ति तादृशतक स्थानवस्थादिशेषः
त
तेन स तीन ग्राह्यः ।
अनवस्थान न० काप + स्था ल्युट् न० त० | व्यवस्थानाभावे । ब० । वायौ पु० । चञ्चलमात्र बि० । [ जनमून्ये लि० । अनशन काश+ ल्युट् न०त० । भक्षणाभावे, उपवासे च । ब० । भोअनस् न० अनिति शब्दायते अन-हुन् । शकट | करणे ल्युट् । चोदने । मातरि । खी ।
०
अनसूया स्त्रो० अरू कण्ड्ादिलात् यक्-ऋङ् न०त०] अनुया गुझेषु दोषारोपस्तदभावे, अतिमुनिपत्न्याञ्च । [ ङ्कीर्णवाकेन च । अनाकुल लि० न प्राकुलः न० त० । अव्यये, एकाग्रे, स्थिरे, अमअनाक्रान्ता स्त्री० श्राक्रमितुमयोग्या सर्वतः कराट कावृतत्वात् ग्रा+
क्रम-क्त न०० | क एटका रिटर्च । श्राक्रान्तभिन्न वि। अनागत वि० आ + गम - तू आगतः नन्त० | भाविनि ज्ञाते, अनुपस्थिते, व्यागमनकर्ट भिन्ने च |
अनागतार्त्तवा स्त्री० क्तोः स्त्रीपुष्पवेद
विकाशनस्
श्रार्त्तवम्+
ऋतु+अण् न श्रागतमार्त्तव' यस्याः ब० । स्त्रीधप न्यायां लग्निकायां कन्यायाम् ।
क
अनाचार पु० ग्रा+चर - घञ अप्राशस्त्य ऽभावे वा नञा त० | दाचारे, आचाराभावे च । ब ० | आवारहीने लि० |
For Private And Personal Use Only