SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६२३] भनु: । विष्णौ, नरावतारे, अर्जुने, धिमे दे, मनुष्य , गणित शास्त्रोक्त छायाप्रमाण ज्ञानोपयोगिनि, शङ्की च ।। नरक पु० न-जुन् । भ मिग: यराहाजाते दैत्यमे दे, पापिना दुःख भोगस्थान दे रौरवप्रभृती च | तेषां विभ दो वाचस्पत्ये । नरक कुण्ड न० ६त ० । पापिनां यातनाभोगकुण्डे घु | विस्तरस्तु वाचस्पत्य । नरकजित पु० नरक नरकासुर जितवान् जि-भ ते- कप । श्रीकृष्ण । नरकान्त कादयोऽप्यन्त्र । नरदेव पु० नरोदेव इव । नृपती । नरनारायण पु० वि० । नरश्च नारायणच ६० । “कृष्णार्जुनायता रिणोः मुनिमे दयोः । भगवतोऽवतार दे एक प्रभदेवे व० । नरपति पु०६त०। राजनि । नरेशादयोऽन्यत्र । नरपुङ्गव पु पुमान् गौः पुङ्गवः वृष: नरः पुङ्गव इव भारवहन __ योग्यत्वात् । मनुष्यश्रेष्ठ, न्टपे च । नरमाला स्त्री० नराणां तन्मण्डानां माला । नरमुण्डनिर्मितायां भालायां नरमालाविभ प्रणे”ति चण्डी । नरमेध पु० नरो मेध्यते बध्यते प्रोक्षणादिभिः संस्क्रियते वान । मरमांसहपहव्यकरण के या गर्भ दे । नरवा हन पु० नरा वाहनान्यस्य | कुवेरे, स हि मनुष्य रह्यते । ___ मनुष्यवाघमात्र त्रि। नरसिंह पु० नरशासौ सिंहश्च । अवयवों देन नरसिंहयोराकारयुक्त हिरण्यकशिपोर्नाशार्थमाविर्भूते भगवदवतारभ दे नर हादयोऽप्यन । मरसिंह इव शौर्यादिमत्त्वात् । नरश्रेष्ठे । यत्रार्थे । नरस्कन्ध पु. नर-समूहे कन्ध । नरसमू हे एवं मनुष्यवान्धादयोनरेन्द्र पु. नर इन्द्र इव । राजनि, विनवैद्य, एकविंशत्यक्षरफा दके छन्दोभेदे च । नरोत्तम पु० नरेघु उत्तमः । एरुषोत्तमे नारायणे, 'यः स्वकात् परतो वेह जातनि द अात्मवान् । हृदि कृत्वा हरि गेहात् प्रबजेतु For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy