________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६२१ ]
नभ पर पु० नमसि चरति अत् । मेघे, वायौ,' पहिरिण, विद्याधरे,
सूर्यादिघु ग्रहेप राक्षसे च । ग्राकाशगामिनि लि। नभस न० नम-असत् । अाकाशे । नभम् पु० नभ-असि । श्रावणे मासि, मेघे, पतगृहे च आकाशे न ! नभसङ्गम पु० नभसं गच्छति गम-खच् मुम् च । पक्षिण । नभस्य पु. नभति मेधे साधु यत् । भाद्रपदमासि । नभस्वत पु० नमोस्त्यस्यात्र यत्वे न मतुप मस्य व । वायौ । नभीमणि पु० नमम अाकाशस्य मणिरिब प्रकाशकत्वात् । सूर्य । नमोरजस् न. नभको रज दूव दृश्यावरकत्वात् । अन्धकारे । नमाज पु. न वाजति माज-किप । मेघे । नमस अव्य. नम-असि । नतो, त्यागे, रुते च । नमस्कार पु० नमस+क-घञ् । कराभ्यां शिरःस योगविशेषण खाप
कर्षकसूचके व्यापारमे दे। नमस्य लि. नमम् करोति नमस+क्य- नमस्य-कर्मणि यत् । नमस्कार
गीये । भावे अ । नतो, पूजायाञ्च स्त्री० । नमुचि पु० न मुञ्चति न+मुच-कि । शुम्भनिशुम्भयोः कनिष्ठा नुजे
सुरमे दे। नमुचि दर पु०६त । इन्द्र, नमुचिस्तूदनादयोऽप्यत्र । नमेरु पु० नम-एरु । सुर पुन्नागर क्ष, रुद्राक्ष च । नम्ब गतौ वापर सक० सेट । नम्बति अनम्बीत् । नम्न लि. नम-र । नते, दिन यान्विते च । नम्रक पु० नम्म व कायति के-क । दूधार्थ कन् वा । त्रेतसे खाथै
कन। नन' त्रि० । नय गतौ भ्वा० आत्म मक० सेट । नयते अन विष्ट । नय पु. नी-अच् । नोतौ शुक्राचार्यादिप्रणोते भारत मे दे, द्य नभे दे
च । कर्तरि अच् । नेतरि न्य प्ये च त्रि० । नयन न. नीयते ऽनेन करण ल्य ट । नेत्र चक्ष घि । भावे ल्युट प्रापणे नर पु० न-न्ट-या अच। परमात्मनि “अापो व नरस्तूनव" इति
For Private And Personal Use Only