SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६२. नन्दि पु. नन्द-इन् । खनामख्याते वृक्ष आनन्द कौशल्यानन्दि. वईनो रामः इति रामायणम् | महादेवस्य पार्श्व चरम दे नन्दि - केश्वरे । दाताङ्ग पु०न० । नन्दिकेश्वर पु० शिवस्य पार्श्व चरम दे । तेन प्रोक्तमण तस्य लक । पुराणभ दे। [दयोऽप्यत्र । नन्दितरु पु० नन्द यति णिच-णिनि कर्म ० । धधभृत्त । नन्दिवृक्षा. नन्दिन् पु. नन्द-णिनि | शिवहारपाले | गई भाण्डे; षटट्र मे च नन्दिनी स्त्री० नन्दयति नन्द -रिपनि । वशिषधे नौ, सुतायाम, उमायां, गङ्गायां, ननन्दरि, व्याडिमातरि, रेणु कोषधी च । नन्दिनीसुत पु० ६त० । व्याकरणस्य संग्रह कारके व्याडिमुनी। नन्दिपुराण न० नन्दिना प्रोक्त पुराणम् । उपपुराणभेद । नन्दिवईन पु० नन्दिं नन्दं नन्दिन वा बर्द्धयति वृध-णिच ल्यु । तनये, मित्र, शिवे च । आनन्दवई के दि.० । नन्दोरक्ष पु० नन्द-इन् वा डीप् कर्म ० । अश्वत्यों दे , तन्न, (तुद) कुवेरके, मेषशृङ्गमाञ्च। [श्वरादयोऽप्यत्र । नन्दीश पु० नन्दो ईश इव | शिवद्वारपाले । ६त । शिवे नन्दीनन्द्यावर्त पु० "दक्षिणानुगतानिन्दलयं यत् पश्चिमामुखम् । पूज नीयोत्तरच्छायनन्नवत वदन्ति "दित्य के टपग्टहम दे, तगरवृक्ष, मत्सयम द च । नपुंसक पु.न. न स्त्री न पुमान् नि । “सनकेशवती नारी लोमशः पुरुषः स्मृतः। उभयोरन्तर यच्च तदभावे नपुंसक" मित्य क्लल नखे क्लीवे | शब्द तयवहारस्तु सत्वरजोम्यां साम्यावस्थापवाभ्यामुत् पनत्वात् अनादिसंस्कार विशेषवत्त्याहा । नप्त, पु० न पतन्ति पितरोऽनेन न+पत- टच नि० । पौने, दौहित्र च | पौत्त्या, दौहित्याञ्च स्त्रो० डीम् । मम न० नभ-अच् । आकाणे । श्रावण मासि पु० । नम: (स्म सद, पु. नभसि सीदति सद-किम् । देवे। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy