SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६१८ ] ू नदीस पु० नद्यां सृज्यतेऽसौ सृज - अप् । अर्जुनवृक्षं । नवनिहत 1 बजे, उद्दत्ते च | नड्डी खो० नातेऽनया ट्रन् ङोय् । चर्षानिर्मितरवाम् | 1 नदन्दृ स्त्री० न नन्दति कतायामपि सेवायां न तुष्यति न+नन्द-ऋन् । भर्तृभगिन्यारा (ननद) ४० वृद्धौ । ननान्दाम्यत्र । मनु अत्र्य० न लुदति नुद-डु | प्रश्न, व्यवधारण े, निश्चये, अनुमत अनुज्ञायाम्, अनुनये, सान्त्वने, श्रामन्त्रण े, सम्बोधने, परकृतौ, व्यधिकारे, सझमे, दुष्टोक्ता, सम्यग्वादे, स्तुतैा, च्यापे, माक्ती, उत्प्रेचायाञ्च । ननुच अव्य० ननुच चच समाहार ६० । विरोधो को | नन्द पु० नन्द– अच । श्रीकृष्णस्य पितरि गोपभ दे, महानन्दि सुते म्हपतिभ दे, ग्रानन्दे, निधि दे, प्राग्दचिणहारगृहे, वास्तुभ दे च । - न दक पु० नन्दयति नन्द - णिच् खुल् । हरेः खङ्ग े, मेके च । ब्रानन्द जनके, कुलपालके च त्रि० । नन्दकित् पु० विद्यामयोनन्दकोऽभिरस्य ठन् । विष्णैा । नन्दगोपित स्त्री० श्त० | रास्तायाम् । नन्दथु पु० नन्द–अश्रुच् । आनन्दे “ यखासी तस्य नन्दथु " रितिमट्टिः नन्दन पु० नन्दयति नदि- णिच् । पुत्र, भेके, पर्वतभदे वहुतीरास्वथा गावो नन्दन ं नन्दने प्रिये !" इत्युक्त ६० वर्षमध्ये दत्सरभ दे च । इन्द्रोद्याने न० । ग्रामन्दकार के त्रि० । नन्दनन्दन पु० नन्दस्य नन्दनः । श्रीकृष्ण, नन्दसुतादयोऽप्यत्र । नन्दनन्दिनी स्त्री० ६ ० | दुर्गायाम् " नन्दगोपग्टहे जाता यशो - दागर्भसम्भ” ति चण्डी । नन्दसुतादयोऽभ्यन नन्दा स्त्री० नन्द-अच् । “नन्दते सुरलोकेषु नन्दने वस्तेऽथवा । हिमाचले महापुण्य नन्दादेवी ततोऽभव” दिव्य कायां गोर्याम् अलिजरे, (नाद) सम्पदि, “प्रतिपदेकादशी षष्ठी नन्दा नया मनीषिभि रिव्यक्तेषु तिथिभेदेषु, "स्थिरे जीवारे तु नन्देति नेति स्वर्य्य संक्रान्तिभ ेद, ननन्दरि, तोर्थम दे च । 9 For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy