________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६१८)
नत त्रि. नम-३ । कतनमने ज्योतिषोक दिनान्तरितजन्मनाडि
कायं पु० विस्तरस्तु वाचस्पत्य । तगरम ले म० । नतद्रुम पु० कर्म० । लताशालज्ञ । नतनासिक लि. नना नासिकाऽस्य । चिपिटमासिके (खान्दा) । नताश्री स्त्री० स्तनजघनभारात् नतमङ्गमस्याः डीए । नायम । नति स्त्री० नम-निन् । नम्रतायाम् “त्रिकोणमथ घट कोणमच चन्द्र
प्रदक्षिणम् | दण्डमष्टाङ्गमुग्रञ्च सप्तधा नतिलक्षण मित्य के सप्त
भेदे नमन दे च एतलक्षणं वाचस्पत्य ।। नद सन्तोषे भा. पर० अक० सेट इदित् । नन्दति अनन्दीत् न___न्दधुः । प्रमन्दति । नद पु० नद-अच् । सिन्ध भैरवशोगादौऽअवलिमे जलप्रवाहे । नदी स्त्री० नद-अच् नदट इतिनि शात् । टित्त्वात् डीम् । गङ्गा
यमुनादिषु गुरुलघुजलप्रवा हेसु “धनु:महनाण्यष्टौ च गतिर्यामर न विद्यते । न ता नदीशब्दवहा" इत्य तो धनु सहस्राष्टकान्य नदेशवाहिन्यामेव नदीशब्दप्रयत्तिः । तासु च "सर्वा गुर्गी प्राङ्मुखी वाहिनी स्यात् नदी पश्चादाहिनी निश्चयेन” इति "प्रायो यहा
गुर्यो लघ्यः शीघ्रबहा: स्म ता" इति च विशेषः । नदीकान्त पु० मदो कान्ता यस्य । समुद्रे, हिज्जलवृच, मिन्ध बार के
च । जम्ब वृक्ष काक जङ्घोप्रधौ च स्वी० ।। नदीकूलप्रिय पु० नदीकूल प्रिय यस्य | जलवेतमे। नदीज पु० नद्या: समीमे जरयते जन-ड । अज्जनवृच्च अग्निमन्यव जे
च । हिज्जलवृक्ष स्रोतोजले च न० । नदीजातमात्रे त्रि.
"नदीज ! लड़े शवनारिकेतु रिति भारतम् । नदोन पु० ६ त० । ममुद्रे, वरुण च । नदीभिन्न त्रि० । न हौमाटक लि. नदी मातेव पोधिकाऽस्य । नदीजल सम्पन्न ब्रीहि
पालिते द थे। नदीष्ण त्रि० नद्यां ना जागन्ति स्ना-क पत्वम् । नदी स्नान,
शले । यस्यां यस्यां नद्यां यथायतरणीयं तज जानयुको ।
For Private And Personal Use Only