________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्रयी वर्णाटतिबिज ! । एतामुमति यो मोहात् स नग्नः पातकी
स्टत" इत्य क्त वेदत्रयीरूपावरणत्यागिनि जने च । नग्निका स्त्री० नग्न व खार्थ कन् | अडष्टरजस्कायां स्त्रियाम् । नज ब्रीडायां मा० प्रा० अक० सेट् । नज ते अनजिष्ट । नानः । नञ् अन्य न+अज जिदनुवन्धोनलोप नुडर्य : तेन अजितोन नादिलोप:
नै कधेत्यादि । अभावे, निषेधे, अल्पत्वे, अप्राशस्त्य, अतिक्रमे, ई पदर्थे , सादृश्य', विरोधे, भेदे च ! तत्र साइस्य अब्राह्मणः । अभाव अपापम् | भेदे अघटः पटः । ईषदर्थ अनुदरी कन्या ।
अपत्य अकेशा । विरोधे असुरः। नट पु. नाति नट-अच् । नाटकादिदृश्यकाव्याभिनयकर्त्तरि नर्तक
में दे, जायाजीविनि यर्णसङ्करम दे, अशोकक्ष, शोनाकक्ष,
भले किष्क पर्व गि, गोदन्तहरिताले च । नट टत्ये हिंसने च भा० पर० सक० सेट । नटति अनटोत् अना
टीत् गोपदेश तया न णत्वम् परिनटति । नट नंगे च्यानौ च चु० उम० अक० सेट् | नाटयति-ते अनीनटत् ।
न ण त्वम् । नटन न० नट-ल्य ट । टत्य ।
[नादयोऽप्यन । नटभूषण नटान् म यति भ घ--स्य । हरिताले । नटमण्डनटी स्त्री० नट-अच् । गौरा० डीम् । नलीनामगन्धद्रव्य, वेश्या
याञ्च । नट-घुयोगे ङीप् । नट योपिति स्त्री । नड नशे चु० उभ० अक० सेट । नाडयति-ते अनोनडत्-त । यो .. पदेशत्वामावान बत्वम् । नड पु. नड अच् । नलगे। नङकीय लि. नडाः सन्त्य स्ख छ कुक च । नड़बति देश । मडप्राय पु० नडः प्रायो यत्र । नडबड़ले देशे | नया स्त्री. नडानां समहः पाशा य । नडसमहे। [डीम् । रडत् वि. नडाः सन्त्य स्य मतम् मस्य य । नडयुक्त देशे स्त्रियां नयल नि० नडा; सन्त्यस्य इलच् । नडयुक्त देशे ।
For Private And Personal Use Only