SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रयी वर्णाटतिबिज ! । एतामुमति यो मोहात् स नग्नः पातकी स्टत" इत्य क्त वेदत्रयीरूपावरणत्यागिनि जने च । नग्निका स्त्री० नग्न व खार्थ कन् | अडष्टरजस्कायां स्त्रियाम् । नज ब्रीडायां मा० प्रा० अक० सेट् । नज ते अनजिष्ट । नानः । नञ् अन्य न+अज जिदनुवन्धोनलोप नुडर्य : तेन अजितोन नादिलोप: नै कधेत्यादि । अभावे, निषेधे, अल्पत्वे, अप्राशस्त्य, अतिक्रमे, ई पदर्थे , सादृश्य', विरोधे, भेदे च ! तत्र साइस्य अब्राह्मणः । अभाव अपापम् | भेदे अघटः पटः । ईषदर्थ अनुदरी कन्या । अपत्य अकेशा । विरोधे असुरः। नट पु. नाति नट-अच् । नाटकादिदृश्यकाव्याभिनयकर्त्तरि नर्तक में दे, जायाजीविनि यर्णसङ्करम दे, अशोकक्ष, शोनाकक्ष, भले किष्क पर्व गि, गोदन्तहरिताले च । नट टत्ये हिंसने च भा० पर० सक० सेट । नटति अनटोत् अना टीत् गोपदेश तया न णत्वम् परिनटति । नट नंगे च्यानौ च चु० उम० अक० सेट् | नाटयति-ते अनीनटत् । न ण त्वम् । नटन न० नट-ल्य ट । टत्य । [नादयोऽप्यन । नटभूषण नटान् म यति भ घ--स्य । हरिताले । नटमण्डनटी स्त्री० नट-अच् । गौरा० डीम् । नलीनामगन्धद्रव्य, वेश्या याञ्च । नट-घुयोगे ङीप् । नट योपिति स्त्री । नड नशे चु० उभ० अक० सेट । नाडयति-ते अनोनडत्-त । यो .. पदेशत्वामावान बत्वम् । नड पु. नड अच् । नलगे। नङकीय लि. नडाः सन्त्य स्ख छ कुक च । नड़बति देश । मडप्राय पु० नडः प्रायो यत्र । नडबड़ले देशे | नया स्त्री. नडानां समहः पाशा य । नडसमहे। [डीम् । रडत् वि. नडाः सन्त्य स्य मतम् मस्य य । नडयुक्त देशे स्त्रियां नयल नि० नडा; सन्त्यस्य इलच् । नडयुक्त देशे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy