________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६६ ]
नखशङ्ख पु० नख इव शङ्खः | क्षुद्रगङ्खे |
नखाङ्क पु० नखमङ्क दूव यस्य । व्याघनख्याम् ।
नखी स्त्री० नखमस्त्यस्य अर्श आदित्वादच् गौरा ० ङीष् । खनामख्यात
गन्धद्रव्ये ।
नग पु० न गच्छनि गम-ड । पर्वते, वृक्षं च ।
नगण पु० छन्दोग्रन्थोक्त लघुरूपवर्णत्त्रये । न गण्यते गग्ण-अच् (माजकांकनी) वृच्चभ दे, पारावतपद्याम् स्त्री
टाप् ।
दुर्गायाम् ।
नगनन्दिनी स्त्री० ६ ० | हिमालयपुत्र नगभिद् पु० नगान् भिनत्ति भिद - किप् । इन्द्रे | पर्वतभट्ने वि नगभू स्त्री० नग एवं भूरुत्पत्तिस्थानं यस्याः । क्षुद्रपाषाण भेदायाम् ।
•
नगर न० नगाः वृक्षाः पर्वता वा सन्त्यस्मिन् नग+र | "पुण्य क्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युतम् । व्यनेकजातिसंवद्ध नैकशिल्पिसमाकुलम् ! सर्व दैवत संबद्ध नगर ं त्वभिधीयते इत्युक्तलक्षण े पुरभेदे । वा गौरा० ङीष् | नगरीत्ययत्र ।
नगरचकर पु० नगस्य क्रौञ्चपर्वतस्य रत्वं करोति क-अच् ॥ कार्त्तिकेये “तु नगर ं नगरन्व करौजस्” इति रघु ।
A
4
नगररीत्या स्त्री० नगरादुत्तिष्ठति उद् + स्था - क । नगरस्यायां स्त्रियों
नागरमुस्तायाञ्च ।
नगरौषधि स्वी० ६० । कदल्याम् ।
नगाट ए० नगेषु दृच ेषु श्रटति व्यच् । वानरे ।
नगाधिप पु० नगानामधिपः । हिमालय पर्वते ।
नगाश्रय पु० नग : पर्वतः श्राश्रयोऽस्य । हस्तिकन्दवने । पर्वतवा
सिनि त्रि० ।
नगौकस् पु० नग ओकी यस्य । पक्षिणि, शरभे, सिंहे च ।
नग्न लि० नज-के । विवस्व | दिगम्बराख्ये बौद्धभेदे पु० | "विक
छः केच्छशेषश्च मुक्तक छ स्तथैव च । मञ्चविधः स्मृत” इव्यक्तेषु द्विकच्छा दिए,
एकवासा वासाश्च नग्न:
66
ऋग्यजुः सामसंज्ञेय'
For Private And Personal Use Only