________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ६१५ ]
नक्तम् अव्य० नज- - व्रीडे तमु । रात्रौ ।
नक्तमाल पु० नक्तम् रात्रौ वा अलति ष्यच् । करञ्जवृन्च 1
Acharya Shri Kailassagarsuri Gyanmandir
नक्तव्रत न० "नक्त निशायां कुर्व्वीत ग्टहस्यो विधिसंयुतः । निशि
.
व्रत ं तु विज्ञेय' यामार्धौ प्रथमे रुदे” व्यक्तलक्षणे दिवाभोजनाभावविशिष्टे रात्रौ प्रथमयामार्थे भोजनरूप व्रते ।
ち
नक्र पु० न क्रामति दूरस्थलम् न + क्रम - ड । कुम्भीरे । (कणकाट) द्वारायकाष्ठ, नासिकायाञ्च न० |
नकराज पु० ६ त ० टच् समा० । (हाङ्गर) जलजन्तुभ दे । नक्षत्र म० नज्ञ - अत्वत् । व्यश्विन्यादितारकासु ।
नक्षत्र चक्र न ०
चक्रम् ।
नक्षत्रघटित विन्या दिनप्तविंशति नञ्चत्त्रात्मके खगोलस्वे राशिचक्रे । तन्त्रोक्त े मन्त्रग्रहणोपयोगिचक्रभेदे च । [ विष्णौ च ।
नक्षत्रनेमि ५० नक्षत्राणां नेमिरिव । वाख्य तारके, चन्द्रे, नक्षत्रमाला स्त्री० नक्षत्राणामित्र माला । सप्तविंशतिमौक्तिकैर्निर्मिते हारमे दे | ६० | नचत्रपतौ ।
नक्षत्रसूचक पु० नक्षत्राणि शुभाशुभतया सूचयति एवुल् । “अि दित्यैव यः शास्त' दैवज्ञत्वं प्रपद्यते । स पतिकः पापी से यो मचत्रस्वचक” इति "तिथ्युत्पत्ति' न जानन्ति ग्रहाणां नैव साधनम् | परवाक्य ेन वर्त्तन्त े ते वै नचत्रसृचका' इत्य ुक्त सिद्धान्ना नभिन्न ज्योतिर्विद । गिनि नवचीत्यभ्यत्र ।
·
नक्षत्रेश ए० ६त० | चन्द्रे नचत्रपत्यादयोऽप्यत्र । नख सर्पणे भ्वा० पर० स० सेट् । नखति अनखीत् व्यनाखीत् । नख पु० न० । नखं छिद्रमत्र । करजे ग्रङ्ग ुल्यपस्ये कण्टके ।
For Private And Personal Use Only
ܗ
नख कुट्ट पु० नखान् कुट्टयति कुट्ट - अण् । नापिते ।
नखनिकृतन न० नखानि कृत्यन्त ेऽनेन कृत- ल्युट् पृ० मुम् । नखच्छेदनार्थे नापितास्त्रभेदे ।
लखर पु०न० नख राति रा-क | नखे [ युधोऽभ्यव ! नखरायुध ए० नखरमायुधं यस्य । सिंहे, यात्र े, कुक्कुटे च नखा