________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६१४ ]
ध्वनि पु० ध्वन+इन् । यव्यक्त मृदङ्गादिशब्द े, अलङ्कारोक्त उत्तम
काव्ये च ।
ध्वनिविकार पु०ध्वनेर्विकारः । शोकादिना शब्दस्य विकारे काकुप्रभ्टतौ । ध्वन्स ताभ्रंशे अधःपतने च भा० च्यात्म० ग्रक० सेट । ध्व ंसते अध्वसत् । क्वा वेट ।
여
ध्वस्त त्रि० ध्वन्स-क्त । च्युते, नष्टे, गलिते च ।
[चध्वाङ्गीत् ।
ध्वाक्ष (काङ) धोररवे च भ्वा० पर० स० सेट इदित् । ध्वाद्धति ध्वाङ्क्ष पु० ध्वाचि-अच् । काके, वके, भिक्षुके, ग्टहे च ।
ध्वान पु० ध्वन- घञ् । शब्दे ।
ध्वान्त न० ध्वन-क्त नि० । अन्धकारे ।
ध्वान्तारि ५०० । सूर्यो अर्क, चन्द्रे, वह्नौ च । ध्वान्तोन्मेष पु० ध्वान्त े अन्धकारे उन्मेषोऽस्य । खद्यते ।
न
न अव्य० नह-बन्धने ड । निषेधे । तत्र क्रियायोगे यभावे तद्मियोगे भेदे उपमायाञ्च | बन्ध े, प्रस्तुते, रत्नच पु० |
नकुल वि० नास्ति कुलमस्य । निष्कु ले । सर्पवैरिणि बस्त्रौ, शिवे, चतुर्थपाण्डवे च पु० । कुक्कुयां जटामांयां शङ्खिन्यां कुङ्कुमेच स्त्री० ङीप् ।
नकुलेष्टा स्वी० ० ६० | रास्तायां तया नकुलप्रियत्वात्तथात्वम् । नक्क नाशने चु० उम० सक० सेट | नक्कयति - ते अन नक्कत्-त । नक्त न० नज-क्त | रात्रौ सर्व्वादिनाति तमेण रात्रिभोजनरूपे व्रतेच नक्तक पु० नज-तकन् । ( न्याक्ड़ा) कर्पटे जीवखण्ड। नक्तचारिन् पु० नक्त रात्रौ चरति चर-पिनि । पेचके, चिड़ाले च रात्रिचारिमाने ति० ।
नक्तच (ञ्च) र पु० नक्त, नक्त ं या चरति ठक् । राचसे, चौरे, मेचके, विड़ाले च । रात्रिचरे लि० स्त्रियां ङीप् ।
नक्तन्दिव न० नक्तञ्च दिवा च नि० । सप्तम्यर्थवृत्तौ अहोरात !
For Private And Personal Use Only