SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६१४ ] ध्वनि पु० ध्वन+इन् । यव्यक्त मृदङ्गादिशब्द े, अलङ्कारोक्त उत्तम काव्ये च । ध्वनिविकार पु०ध्वनेर्विकारः । शोकादिना शब्दस्य विकारे काकुप्रभ्टतौ । ध्वन्स ताभ्रंशे अधःपतने च भा० च्यात्म० ग्रक० सेट । ध्व ंसते अध्वसत् । क्वा वेट । 여 ध्वस्त त्रि० ध्वन्स-क्त । च्युते, नष्टे, गलिते च । [चध्वाङ्गीत् । ध्वाक्ष (काङ) धोररवे च भ्वा० पर० स० सेट इदित् । ध्वाद्धति ध्वाङ्क्ष पु० ध्वाचि-अच् । काके, वके, भिक्षुके, ग्टहे च । ध्वान पु० ध्वन- घञ् । शब्दे । ध्वान्त न० ध्वन-क्त नि० । अन्धकारे । ध्वान्तारि ५०० । सूर्यो अर्क, चन्द्रे, वह्नौ च । ध्वान्तोन्मेष पु० ध्वान्त े अन्धकारे उन्मेषोऽस्य । खद्यते । न न अव्य० नह-बन्धने ड । निषेधे । तत्र क्रियायोगे यभावे तद्मियोगे भेदे उपमायाञ्च | बन्ध े, प्रस्तुते, रत्नच पु० | नकुल वि० नास्ति कुलमस्य । निष्कु ले । सर्पवैरिणि बस्त्रौ, शिवे, चतुर्थपाण्डवे च पु० । कुक्कुयां जटामांयां शङ्खिन्यां कुङ्कुमेच स्त्री० ङीप् । नकुलेष्टा स्वी० ० ६० | रास्तायां तया नकुलप्रियत्वात्तथात्वम् । नक्क नाशने चु० उम० सक० सेट | नक्कयति - ते अन नक्कत्-त । नक्त न० नज-क्त | रात्रौ सर्व्वादिनाति तमेण रात्रिभोजनरूपे व्रतेच नक्तक पु० नज-तकन् । ( न्याक्ड़ा) कर्पटे जीवखण्ड। नक्तचारिन् पु० नक्त रात्रौ चरति चर-पिनि । पेचके, चिड़ाले च रात्रिचारिमाने ति० । नक्तच (ञ्च) र पु० नक्त, नक्त ं या चरति ठक् । राचसे, चौरे, मेचके, विड़ाले च । रात्रिचरे लि० स्त्रियां ङीप् । नक्तन्दिव न० नक्तञ्च दिवा च नि० । सप्तम्यर्थवृत्तौ अहोरात ! For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy