________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६१३ भेदे, भूगोलस्योत्तरदक्षिणकेन्द्रहयोपरिस्थे, स्थिरे ताराम दे च । निश्चिते, तर्के, अाकाशे, उत्तरायरोहिणी नक्षत्रे घु च न । सन्नते, अपरिणामिनित्य, स्थिरे च त्रि.। मूर्खायाम्, · शालपपर्याञ्च स्त्री० । शरारिपचिणि पु. स्त्री० । संज्ञायां कन् । गीतिभेदे न० (धुया)।
चिडि न हवः । नक उत्माहे शब्द च भ्वा० यात्म० अक० सेट । धेकते अप्रेकिट । धे हप्तौ भ्वा० पर० अक० अनिट । प्रायति अध्रासीत् । ध्रौव्य न० ध्रु वस्य भावः ष्यने । स्थैर्ये । ध्वंस पु० ध्वन्स घज । विनाशे । ध्वंसन न० धन्स ल्य ट । अध:पतने, गमने, नाशे च । ध्वज गता भ्वा० पर० सक० सेट । ध्वज ति अध्वजीत् अध्याजीत्
अयमिददपि | ध्वञ्जति अध्वञ्जीत् । ध्वज पु० ध्वज-अच् । शौण्डिके, सर्प च । चतुष्कोणाकारे वंशद
ण्डोपरिस्थ वस्वखण्ड, खट्वाङ्ग, मेच पु० न० । ध्वजद्रुम पु० ध्वजाकारः दुमः । ताल ले। [सूचके रोगों दे । ध्वज भङ्ग पु० ध्वजस्य मेढस्य भङ्गः खतामयं हीनता यत्र । क्लीव त्वध्वजाहत न० ध्वजन सहाहृतः । “संग्रामादाहत यत्तु विजित्य
विषतां कुलम् । खाम्ययें जीवित त्यक्त्वा तद् ध्वजाहतमुच्यते"
इत्य के धनविशे पे | तादृशे दासे पु० । ध्वजिन् पु० ध्वज+अस्त्यर्थे नि । नपे, रथे, ब्राह्मणे, तरङ्गे, सर्प,
__ मद्य विक्रयोपजीविभि शाण्डिके, मयूरे च । ध्वजिनी स्त्री. ध्वजः अस्त्यस्याः इनि। सेनायाम् । ध्वण ध्वाने भा० पर० अक० सेट । ध्वणति अध्वाणीत् अध्वणीत् । ध्वन रवे भा० पर० अक० मेट वा घटादि । ध्वनति अध्वानीत्
अध्वनीत् । ध्वनयति धान यति । ध्वन शब्द यद चु० उभ०स० सेट । ध्वनयति अदिध्वनत् अध्वनयीत् ध्वन पु० चु० ध्वन-घन ।ब्द ।
For Private And Personal Use Only