________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५५ ]
श्रनन्वय वि० नास्ति श्रन्ययो यत्र ब० । श्रन्वयशून्यं । अर्था
लङ्कारभेदे पु० ।
अनय पु० ज्रयः शुभावहो विधिस्तदन्यः न० त० । अशुभदेवे द्यूतकारिणामपसव्यगमने च । नयो नीतिः नी- अच् न०त० | नया
[ प्रतिबन्धक शून्ये च । द्वाररोधक स्तम्भम्पून्य े,
भावे अनीतौ । ब ० | तछ न्ये वि० । अनर्गल ति० अर्गल' द्वाररोधकस्तम्भः ब० । अनर्घ लि० अर्षो मूल्य न० ब० । अमूल्य
अनर्थ पु० अर्थः प्रयोजन विरोध न० त० । अनिष्टे | व ० | -- अर्थोऽभिधेयः प्रयोजन
• 1
भीष्टरहिते विष्णौ पु० व्याप्तकामत्वात् । वा नास्ति यस्य ब ० | अर्थरहितमात्र ति० । अनर्थक न० अर्थोऽभिधेयोऽप्राशस्त्ये नञा ब० । उरःप्रभृति० कम्समामान्तः | समुदायार्थशून्ये प्रलापे, सम्बन्ध वाकेन च । व्यर्थे वि [ अभेदे, एकार्थे अनर्थान्तरम् न० अन्योऽर्थः अर्थान्तर' मधूर ० त ० ततः न ०त० ॥ अनल पु० नास्ति अल: पर्य्याप्तिर्यस्य बन्हुदा ह्यदहनेऽपि तृप्तेरभावात् ब ० । वह्नौ, व्यष्टवसुमध्ये पञ्चमे वसौ, अनलदेवतत्वात् कृत्तिकानक्षत्रे च । (चिता) इति ख्याते चित्रके वृच्च, पु० तस्य सर्वत: पर्याप्तत्वेऽपि पर्य्याप्त : सीमाभावात्, (मेला) इति ख्याते भल्लातके टच े पित्तनामके देहस्थे म्रायुर्द्वारके धातौ च । अव्ययी० 1 नलाभावे अव्य० । न० त० | नलभिने | कान-कलच् । षष्टिवर्षमध्य पञ्चाशत्सं ख्याते वर्षे । [ लतायाम् । अनलप्रभा स्त्री० अनलस्य प्रभेव प्रभा यस्य ब०| ज्योतिष्मतीनामिकायां अनलि पु० नितीत्यन् अन+किप् अन् अलिर्यत्र ब० | वकटच तस्य मधुभिर्भ्रमराणां जीवनधारणात् ।
अनवधानता स्वी० वधीयते मनः संयुज्यते कत्तव्यकर्मणि यथास्थितं प्रवत्त्र्च्य तेऽनेन व्या+धा - करणे ल्युड् व्यवधान चित्तवृत्तिभेदः तनास्ति यस्य तस्य भावः । प्रमादे | कर्त्तव्येऽकर्त्तव्यताबोधेन ततो. निवृत्तिः कर्त्तव्ये कर्त्तव्यताबोधेन तत्र प्रवृत्तिः प्रमादः ।
For Private And Personal Use Only