________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मा पु० मानि-अच् 1 काके, मत्माभक्ष के, पक्षिभेदे, भिक्त के प __कक्कोलिकायां स्त्री गौ० डीष । माकोली स्त्री० भाचि-छोल गौ० डी काकोलीलतायाम् । ध्यान न० ध्य-ल्युट । चिन्तने, ध्ययषस्तुविषयचिन्तने, नित्त कसैक
तानप्रमाहे, “ब्रह्मवामीति सत्त्या निरालम्बतया स्थितिः । ध्यानशब्देन विख्याता परमानन्ददायिनी"ति वेदान्तोक्त ब्रह्मविषये चित्तस्यैर्ये "ध्ये चिन्तायां स्मृतो धातुश्चिन्ता तत्त्वं न निश्चला । एदद् ध्यानमिह प्रोक्त मिति तन्त्रोक्त ध्ये यस्य चित्तस्थिरतया निश्चये च ।
[कन् । रोहिषटण । ध्याम न० ध्यायते पशुभिः ध्यं -मन् । गन्धटण दमन कटक्षे च । संज्ञायां ध्ये चिन्तने भ्वा० पर० सक• अनिट् । ध्यायत अध्यासीत् । भ्रज गती वा० पर० सक० सेट् । भजति अभाजीत् यजीत्
यमिदिच्च ध्रअति अध्रञ्जीत् । ध्रण ध्याने भ्वा० पर० अक० सेट । प्रति अधणीत्-अध्राणीत् । भ्रस कणश अादाने मा० पर० सक० सेट् । भ्रस्नाति अध्रसीत् अधासीत् । ध्रसित्वा ध्रस्वा ।
अदिध्र सत् त । भ्रस उत्क्षेपे कणश ग्रादाने च चुरा उम० सक० सेट । धामयति ते भ्राक्ष का धोररवे च भ्वा०प० स०सेट् रदत् । प्राकति अधात् । भ्राख शोधने अलमथै च भ्वा० पर० सक• सेट । घाखति अधा
खीत् । चडि अदभ्राखत् । ध्राध शक्तौ भ्वा या०अ० सेट् । दाघते अद्राघिष्ट । घडि अदधात् ध्राड विभेदे भ्वा० आत्म० सक० सेट । ट्राडते अद्रा डिष्ट । ध्रिज गता था • पर० सक सेट । जति अधे जीत् । ध्र स्थैर्ये अक० सर्मणे सक० तु. कु. पर० अनिट । ध्वनि अध्रुवीत्
दुधाव । भ्र स्थैर्ये अक० सर्पणे सक• वा • पर० अनिट । ध्वनि अधौषीत् । भुव पु० कु० भ्र-अच् । शङ्की, विष्णौ, हरे, उत्तानपादन्टपपुले व.
भेदे, ज्योतिषोक्त योगभेदे, नासाग्रे, स्थाणौ, ललाटस्थे प्रावत
For Private And Personal Use Only