________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६११
धिनक पु० धेनुरिव दयार्थे कन् । असुरभेदे । हस्तिन्या स्त्री० । स्वार्थे कन् । धेनौ ।
[कहादयोऽयत्र । धेनुकसूदन पु० धनुकं सूदयति हिनस्ति सूद-ल्यु । श्रीकृष्ण धेनुधेनुदुग्धकर ए० धेनोर्दुग्धमिव किरति कृ-अच् । गजरे (गाजर) । धेनुष्या स्त्री० धेनु+संज्ञायां यत् सुक् च | घणशोधनार्थ मुत्तमर्याय ___ बन्धकत्ये न दीयमानायां धेनौ। धैनुक न० धेननां समूहः ठक् । धेनुसमहे । धैर्य न० धीरस्य भावः ध्यञ् “स्थिरचित्तोबतियों तु तङ्घर्य मिति गी
यते” इत्युक्त मनसः स्थैर्ये, औनन्ये , “मनमो निर्विकारत्व धैर्य सत् स्वपि हेतुवि" न्यु न मनसो विकाराभावे" अव्याकुलत्व, विघ्ना
ह्यपस्थितावपि प्रारज्यापरित्यागहेतौ चित्तवृत्तिभेदे च ।। धैवत पु० “गत्वा नाझरधोभाग वस्ति प्राप्योईगः पुनः । धावत्रिय
च यो याति कण्ठ देश स धैवत” इत्युक्त कण्टोस्थिते स्वरभेदे । धार गतिचातर्थे वा पर० अक० सेट् । घोरति अधोरीत् । णिच् अदुधोरत् त ।
[ल्य ट| अश्वगतिभेदे । धोरण न०पोरत्यनेन धोर-ल्यु ल्युट वा । हत्यश्वरथादैा याने । भावे धोरणि(णी) स्त्रो० धोर-अनि वा ङीप । परम्परायाम् “सद्यः स्व.
___ लन्माधुरीधाराधोरणिधौतधामनी"त्य गटः । [रजते न० 1 धोत त्रि• धाव-क्क उठ । मार्जिते, प्रक्षालिते, उत्तेजिते, शुभ्ने च। धौतकौषेय न० कर्भ० । प्रचालित कमिकोषजाते वस्त्रे । धारित न० धोर-क प्रज्ञाद्यण । अश्वानां चतुरायां गता। स्वार्थे __कन् । तत्रैवार्थे । धरय त्रि० धुर यहति ढक् । भारवाहके वृषादी । धमा अग्निसंयुता दीर्घ श्वासहेतुके शब्दभेदे ग्वा० पर० तादृश शब्द
बादने सक० अनिट् । धमति अभासीत् । मात त्रि० भात-न । संधक्षिते दीर्घश्वासहेतुकशब्द युक्त । भाक्ष आकाङ्ग्रे सक० घोररवे अक० वा. पर० सेट् इदित् । मा.
इति । अध्नासीत् ।
For Private And Personal Use Only