SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [६१० ] कन् हसः। यत्रार्थे । [च | ईत। धूलोसमूहे न । धूलिकदम्बपु० धूलीनां कदम्ब यल । कदम्बक्ष, परुणडळे, तिलिशवच्छे धूश ष स शोभने चुरा० उभ० सक० सेट् । धग (प) (म) यति ते प्रद धुश (घ)(स) त । धूसर पु० धू-सर किच्च न घत्वम् । गमे, उष्ट्र, कपोते, तैलाकारे, ईघत्याण्ड वणे, रुष्णश्वेतवर्ण, शुक्लपीतवर्ण च तत्तदवति त्रि। शुण्ड हो। धूसरपत्रिका स्त्री० धूसर पत्रमस्त्यस्या: ठन् । (हातिशुड़ा) हस्तध पतने भ्वा० प्रा० अक० अनिट् । धरते अस्त । स्थितो अक० तो सक० भ्वा० उम० अनिट् । धरति ते अधार्षीत स्थितो अक० तो. सक. उदा० प्रा० अनिट् । ध्रियते अति | धारण, चुरा० उभ० सक• अनिट् । धारयति ते अदीधरत् त । धज गती भ्वा० पर० स० सेट इदित् । घञ्जति अधडीत् । तराष्ट्र पु० चन्द्रवंश्ये दुर्योधनपितरि पभेदे, नागभेदे, पक्षिभेदे च । धति स्वी० -तिन् । तुष्टौ, धारण, यागे, विष्कम्भावधिके अष्टमे योगे, सुखे, धारणायाम, अवसादेऽपि शरीरादे स्तम्भनशक्ती, अटादशाक्षरपादके छन्दोभे दे, अटादशमलवायाञ्च । ष्वा । वृष संहता अक.हिंसे सकभ्वा० पर० सेट् । धर्षति अधर्षीत् धर्घित्वा धृष प्रागलभ्य खा० पर० अक० सेट् । वृष्णोति अधर्षीत् । पृष्टः । 5ष सामर्थ्य बन्धने चुरा० अात्म० अ० सेट् । धर्ष यते यदीष्टपत अदधर्षत ष क्रोधे अभिभवे च वा चु० उभ० पक्ष भ्व ० सक० सेट । धर्ष यति ते धर्मति प्रदोषत् त अदधर्म त् त अधर्षीत् । धणज लि. घ-नजिज । प्रगल्भे निर्लज्जे वेणु दले च (ची) । धणु वि० धृषक । प्रगल्भे निर्लज्ज च । पृष्ट त्रि० पृष-क्त । निर्लज्ज , प्रगल्भे, नायकभेदे च । धृष्टदुधम्न पु० पृष्ट प्रगल्भं छुम्न बलौं यस्य । द्रुपदन्ट पत्न। धेनु स्त्री० धयति सुतान् धे-नु इच्च । नवप्रसूतायां गवि । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy