SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ६.८ C धूममहिषो स्त्री. धूमस्य महिषीव । कुझटकायाम् । धूमयोनि पु० मोयो मिरस्य । मेधे, मुख च । ६त । वहाँ आकाच । धूमल पु० धूम धूमबरण लाति ला-के। कृष्णलोहिते वर्ग । तद्वति लि० । धूमाभ पु० धमस्येवाभा यख । धूम्रपणे । तइति त्रि० । धमावती स्त्री० महाविद्याभेदे । [यत् । धूममाधने लि। धूम्या स्त्री० धूमानां समहः पाशादि० य । धूमसमूहे | धूमाय हित धूम्याट पु. धूम्या हा अटति अट-अच् । (फिङ्गा) पशिभेदे । धूम्र पु० धूम तदर्ण राति रा-क० ए० । सिडके, खरलोमाभ कृष्णलोहिते वर्णं च | तद्दति त्रि। धूमक पु० धूभय कायति के-क। उष्ट्र। धूम्रलोचनपु० धूम्रलोचने यस्य । कपोते, महिषासुरसेनापतिभेदे च धूम्रवर्ण पु० धूम्रो वर्णोऽस्य । सिहके, कृष्णलोहितवणे च । तद्युक्त त्रि। [तथा धूम्बसारत्वात्तथात्वम् । धूमिका स्त्री० धूम्रोवर्णः सारे त्यस्य छन् । (शिशु ) शिपा वृक्ष धूर बधे गता च दि० प्रा० सक० सेट् । धूर्य ते अभूरिष्ट | धूर्त: धूर्जटि पु० जट-संघाते इन् धुरस्त्रैलोक्यचिन्ताया जटिः सङ्घा-- तोऽत्र । शिवे । धूर्त पु० धर्व-धर-वा । धस्त रक्ष, चोरकक्ष', नायकभेदे, "धूतॊ ऽपरां घुम्बी" ति सा. ३५० । लोहकोटे, विड्लवण च | द्य तकार के, वञ्चके च त्रि० धूर्त्तक पु० धृत्त इन बञ्चकव इवार्थ कन् । शृगाले । धूर्वह त्रि० धुर वहति वह-अच् रेफ इणो दीर्घः । भारवाह के - धुरन्धरे। धर्यह इति हुस्खयुक्तकल्पन प्रामादिकम् । धूलि ली) स्त्री० धु-लिक वा डीप । रजमि परागे । धूलिध्वज पु० धूलिरेव ध्वजोऽस्य । वायो । धूलि पुष्यी स्त्री. धूलिप्रचुर पुष्पमस्सा ङोप । केतक्याम् । खाः For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy